________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
→
सिद्धान्तकौमुदी
च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । 'अव्ययीभावश्च' (सू ४५१ ) इत्यव्य - यत्वम् । (६५७) नाव्ययीभावादतोऽस्त्वपञ्चम्याः २ । ४ । ८३ ॥ अदन्तादव्ययीभावात्सुपो न लुक्, तस्य तु पञ्चमीं विना अमादेशश्च स्यात् । दिशयोर्मध्येऽपदिशम् । 'क्लीबाव्ययं स्वपदिशं दिशेोर्मध्ये विदिक् स्त्रियाम् ।' इत्यमरः । (६५= ) तृतीया सप्तम्योर्बहुलम् | २४|८४ ॥ अदन्तादव्ययीभावात्तृतीया सप्तम्यो बहुलमम्भावः स्यात् । अपदिशम् - अपदिशेन अपदिशम् - अप
[ अव्ययीभाव
चानुवर्तते । उपसर्जनस्येति गोस्त्रियोविंशेषणम् । प्रत्येकाभिप्रायमेकवचनम् । स्त्रीशदेन स्त्रीप्रत्ययो गृह्यते । प्रत्ययग्रहणपरिभाषया तदन्तविधिः । उपसर्जनभूतस्य गोशsदस्य स्त्रीप्रत्ययान्तस्य चेति लभ्यते । तदुभयं प्रातिपदिकस्य विशेषणम् । तदन्तविधिः । तदाह - उपसर्जनमित्यादिना । अत्र च शास्त्रीयमेवोपसर्जनं गृह्यते, न त्वप्रधानमात्रम्, कुमारीमिच्छन् कुमारीवाचरन्वा ब्राह्मणः कुमारीत्यत्रातिप्रसङ्गात् । अव्ययीभावश्चेत्यव्ययत्वमिति । तथाच अव्ययीभावसमासादुत्पन्नानां सुपाम् "अव्ययादाप्सुपः' इति लुक् स्यादिति शङ्कायामाह - नाव्ययीभावात् । अमू तु अपञ्चम्या इति छेदः । 'नाव्ययीभावादतः' इत्येकं वाक्यम् । 'ण्यक्षत्रियार्ष' इत्यतो लुमित्यनुवर्तते । 'अव्ययादा सुपः' इत्यतः सुप इति च । अता अव्ययीभावो विशेष्यते । तदन्तविधिः । तदाह- अदन्तादव्ययीभावात् सुपो न लुगिति । अम् तु अपञ्चम्याः इति वाक्यान्तरम् । पञ्चमीभिन्नस्य तु सुपः अमादेशः स्यात् । पञ्चम्यास्तु अम् न भवतीति लभ्यते । तदाह--तस्य पच्चमीं विना श्रमादेश इति । अत्रापञ्चम्या इति प्रतिषेधोऽयम् अनन्तरत्वादम एव भवति, न तु लुनिषेधस्यापि । एवञ्चादन्तादव्ययीभावात् परस्य सुपो न लुक्, किन्त्वमादेशः । पञ्चम्यास्तु लुक् अमादेशश्च न भवतीति स्थितिः । सूत्रे एतत्सूचनार्थमेव तु शब्दः । 'अव्ययीभावादतोऽस्त्वपञ्चम्याः' इत्येवोक्तौ तु अदन्तादव्ययीभावात् परस्य पञ्चमीभिन्नस्य सुपः लुकोऽपवादः अमादेशः स्यादित्येव लभ्येत । एवं सति पञ्चम्या अमोऽभावे 'अव्ययादाप्सुपः' इति लुक् स्यात् । अतो लुङ् निषिध्यत इत्यास्तां तावत् । अपदिशमिति । पञ्चमीभिन्नविभक्तीनामुदाहरणम् । पञ्चम्यास्तु अपदिशादित्युदाहार्यम् । यद्यपि नपुंसक हस्वत्वेनाप्येतत् सिध्यति, 'अव्ययीभावश्च' इति नपुंसकत्वस्य वक्ष्यमाणत्वात् । तथापि 'गोस्त्रियोः ' इति सूत्रं चित्रगुः अतिखट्वः इत्याद्यर्थमावश्यकमिति इहापि न्याय्यत्वादुपन्यस्तम् । तदेवमव्ययमिति भाष्यादृष्टेनापि योगविभागेन अपदिशमिति रूपसाधनं वृद्धसंम'तमित्याह -क्लोवाव्ययमिति तृतीया । 'नाव्ययीभावात्' इत्यस्मात् अत इत्यनुवर्तते, तदाह - दन्तादिति । अमादेशाभावे तु 'नाव्ययीभावात्' इत्यलुक्। ननु वेति सिद्धे
For Private and Personal Use Only