________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १७]
बालमनोरमासहिता।
४८३
-
प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात् । (५४)उपसर्जनं पूर्वम् २।२।३०॥ समासे उपसर्जनं प्राक्प्रयोज्यम् । (५५) एकविभक्ति चापूर्वनिपाते १।।४४॥ विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यात् , न तु तस्य पूर्वनिपातः । (६५६) गोस्त्रियोरुपसर्जनस्य शरा४॥ उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं माया लुप्तत्वात् । समासे चिकीषिते प्रथमानिर्दिष्टम् इति व्याख्याने तु कृष्णं श्रितः कृष्णश्रितः इत्यत्र विग्रहे कृष्णशब्दस्य द्वितीयानिदिष्टत्वादुपसर्जनत्वं न स्यात् । श्रितशब्दस्य प्रथमानिदिष्टत्वादुपसर्जनत्वं स्यात् । अतो व्याचष्टे-समासशास्त्रे इति । समासपदं समासविधायकशास्त्रपरमिति भावः । एवञ्च 'द्वितीया श्रितः इति समासविधायकशास्त्रे द्वितीयान्तस्यैव कृष्णशब्दस्य द्वितीयेति प्रथमानिर्दिष्टत्वादुपसर्जनत्वम् । एवञ्च 'अव्ययम्' इति समासविधावपेत्यस्य प्रथमानिर्दिष्टत्वा. दुपसर्जनत्वं स्थितम् । उपसर्जन पूर्वम् । 'प्राक्कडारात् समासः' इत्यधिकृतम् । समास इति प्रथमान्तं योग्यतया सप्तम्यन्तं विपरिणम्यते । तदाह-समासे उपसर्जने प्राक् प्रयोज्यमिति । पूर्वमित्यस्य पूर्व प्रयोज्यमित्यर्थ इति भावः । एवञ्च प्रकृते अपेत्यस्य पूर्व प्रयोगनियमः सिद्धः। अपदिशा इति स्थितम् । ___ अत्र दिशाशब्दस्यापि उपसर्जनत्वमाह-एकविभक्ति। 'प्रथमानिर्दिष्टं समास उपसर्जनम्' इत्यतः समास इति उपसर्जनमिति चानुवर्तते । समास इत्यनेन विग्रहवाक्यं लक्ष्यते । एकैव विभक्तिर्यस्य तदेकविभक्ति, नियतविभक्तिकमिति यावत् । एवञ्च विग्रहे यन्नियतविभक्तिकं तत्पूर्वनिपातभिन्न कार्ये कर्तव्ये उपसर्जन स्यादि. त्यर्थः । फलितमाह-विग्रहे यन्नियतेति। निष्कौशाम्बिशब्द उदाहरणम् । तत्र कोशाम्ब्याः निष्क्रान्तः निष्क्रान्तं निष्क्रान्तेन निष्क्रान्ताय निष्क्रान्तात् निष्क्रान्तस्य निष्क्रान्ते इति विग्रहेषु निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासे निष्कौशाम्बिः निष्कौशाम्बि निष्कौशाम्बिना इत्यादि, इति स्थितिः। अत्र कौशाम्बीशब्द एव विग्रहे नियतविभक्तिक इति तस्योपसर्जनत्वमनेन भवति । समासशास्त्रे कौशाम्बी. शब्दस्य पञ्चमीनिर्दिष्टत्वमेव, न तु प्रथमानिर्दिष्टत्वमिति 'प्रथमानिर्दिष्टम्' इत्यनेनोपसर्जनत्वाऽप्राप्तौ वचनम् । तत्र कौशाम्बीशब्दस्य अनेन उपसर्जनत्वेऽपि न पूर्वनिपातः । तत्तद्विभक्तयन्तरेव समास इत्यत्र इदमेव सूत्रं प्रमाणम् । 'तुल्यार्थैः' इति सूत्रे भाष्ये स्पष्टमिदम् । प्रथमान्तपदेनैव समास इति 'अनेकम्' इति सूत्रे भाष्ये स्थितम् । प्रकृते च दिशयोमध्यः मध्यं मध्येनेत्यादिविग्रहवाक्येषु दिशाशब्दस्य नियतविभक्तिकत्वात् समासविधौ प्रथमानिर्दिष्टत्वाभावेऽपि अनेनोपसर्जनत्वं भवति। पूर्वनिपातस्तु न भवतीति स्थितम् ।
गोस्त्रियोः : 'हस्वो नपुंसके प्रातिपदिकस्य' इत्यतः ह्रस्व इति प्रातिपदिकस्येति
For Private and Personal Use Only