________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८२
सिद्धान्तकौमुदी
[अध्ययीभाव
vvvvvvvvvvvv
जीमूतस्यैव । (६५१) अव्ययीभावः ॥१५॥ अधिकारोऽयम् । (६५२) अध्ययं विभक्तिसमीपसमृद्धिव्य झ्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूय॑योगपधसादृश्यसम्पत्तिसाकल्यान्तवचनेषु ॥१॥ ६॥ 'अव्ययम्' इति योगो विभज्यते । अध्ययं समर्थन सह समस्यते । सोऽव्ययी. भावः । (६५३) प्रथमानिर्दिष्टं समास उपसर्जनम् १॥२॥४३॥ समासशास्त्रे
विग्रहोऽयम् । पूर्वमिति क्रियाविशेषणम् । भूतपूर्व इति । समासत्वेन प्रातिपदिकत्वात् समुदायात् पुनर्यथायथं सुबुत्पत्तिरिति भावः ।
इवेनेति । इवेत्यव्ययेन सुबन्तस्य समासः। 'सुपो धातु' इति लुगभावः । पूर्वप. दस्य प्रकृतिसिद्धस्वरश्च भवति, न तु समासस्वर इति वक्तव्यमित्यर्थः । 'सह सुपा' इति सिद्ध समासविधानमिवशब्दस्य पूर्वनिपातनिवृत्त्यर्थम् । अन्यथा अत्र इवश. ब्दस्यापि सुबन्तत्वाविशेषात् समासशास्त्रे प्रथमानिर्दिष्टत्वेनोपसर्जनत्वात् पूर्वनिपा. तः स्यात् । जीमूतस्येवेति । अत्र जीमूतशब्दस्य पूर्वपदस्य फिटस्वरेणान्तोदात्तत्वमेव, न तु समासस्येत्यन्तोदात्तत्वम् । अत्र यथार्थत्वप्रयुक्तोऽव्ययीभावस्तु न, 'तत्र तस्ये. व इति निर्देशात् । क्वाचित्कश्वायं समासः । अत एव बह वृचा एव पदपाठे अवगृह. न्ति । याजुषास्तु भिन्ने एव पदे पठन्ति । 'उदाहुरिव वामनः' इत्यादिव्यस्तप्र. योगाश्च सङ्गच्छन्ते । 'हरीतकी भुक्ष्व राजन् मातेव हितकारिणीम् । इत्यत्र तु मातरमिवेति भवितव्यम् । 'तिङ्समानाधिकरणे प्रथमा 'अभिहिते प्रथमा' इति वा. तिकस्वारस्येन प्रथमायाः कारकविभक्तित्वोक्तिपरभाष्येण च क्रियायोग एव प्रथमा. याः प्रवृत्त्या मातेति प्रथमायाः मातृसहशीमित्यर्थे असाधुत्वादित्यास्तां तावत् । अव्ययीभावः। अधिकारोऽयमिति । एकसज्ञाधिकारेऽपि अनया सज्ञया समाससम्झा न बाध्यते इति 'प्राक्कडारात' इत्यत्रोक्तम् ।
अव्ययं विभक्ति । विभक्त्यर्थाद्यभावेऽप्यपदिशमित्यादि साधयितुमाह-अध्ययमिति योगो विभज्यत इति । अत्र 'समर्थः पदविधिः' इत्यतः समर्थग्रहणमनुवृत्तं तृतीया. न्ततया विपरिणम्यते । समास इति अव्ययीभाव इति चाधिकृतम् । तदाह-अव्ययं समर्थेनेति । सोऽव्ययीभाव इति । स समासः अव्ययीभावसंज्ञः स्यादित्यर्थः । तथाच दिशयोर्मध्यमित्यस्वपदविग्रहे मध्यार्थकस्य अपेत्यव्ययस्य दिशयोरित्यनेन समास. संज्ञा । तस्य समासस्याव्ययीभावसंज्ञा च सिद्धा । तथाच समासत्वात् प्रातिपदि. कत्वे 'सुपो धातु' इति सुब्लुकि सति दिशा अप इति स्थितम् ।
अत्र उपसर्जनकार्य वक्ष्यन्नुपसर्जनसंज्ञामाह-प्रथमानिर्दिष्टम् । ननु समासे प्रथ. मानिर्दिष्टमुपसर्जनम् इति व्याख्याने असम्भवः, समासे सति 'सुपो धातु' इति प्रथ
For Private and Personal Use Only