________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४०
सिद्धान्तकौमुदी
अच्सन्धि
धौ १११५ ॥ आदेशः स्थानिवत्स्यात् न तु स्थान्यलाश्रयविधौ । अनेनेह यका
र्मलाभो लोकतः सिद्धः । कुशादिस्थानापन्नेषु शरादिषु च वैदिकन्यायसिद्धः । इह तु शास्त्रे स्वं रूपं शब्दस्येति वचनात् स्थानं प्रसङ्ग इत्युक्तम् । यस्य स्थाने अन्यद्विधीयते तत् स्थानि । येन विधीयमानेन अन्यत् प्रसक्तं निवर्तते स आदेशः । स्थानिना तुल्यः स्थानिवत् । 'तेन तुल्य' मिति वतिप्रत्ययः । आदेशः स्थानिना तुल्यो भवति, स्थानिधर्मको भवतीति यावत् । अलिति वर्णपर्यायः । विधीयत इति विधिः कार्यम् । अलाश्रयो विधिः अल्विधिः । न अस्विधिः अनविधिः । अलाश्रभिन्ने कार्ये कर्तव्ये इति प्रतीयमानोऽर्थः । अलाश्रयकायें कर्तव्ये स्थानिवन्न भवतीति फलितम् ।
अलाश्रयेति सामान्यवचनात् अला विधिः, अलः परस्य विधिः, अलो विधिः, अलि विधिश्चेति सर्वसंग्रहः । अला विधौ यथा - व्यूढोरस्केन । अत्र विसर्जनीयस्य सः इति विसर्गस्थानिकस्य सकारस्य विसर्गत्वमाश्रित्य अड्व्यवाय इति णत्वं प्राप्तं न भवति । अलः परस्य विधौ यथा - द्यौः । “दिव औत्" इति वकारस्थानिकस्य औकारस्य स्थानिवद्भावेन हल्त्वात् ततः परस्य सोर्हल्डया दिलोपः प्राप्तो न भवति । अलो विधौ यथा - कामः । दिव उदिति वकारस्थानिकस्य उकारस्य स्थानिव -
1:1
वेन वकारत्वात् 'लोपो व्योर्वलि' इति लोपः प्राप्तो न भवति । अलि विधौ यथाक इष्टः । ' यजेः क्तः । अत्र यकारस्थानिकसंप्रसारणस्य इकारस्य स्थानिवद्भावेन हश्त्वात् 'हशि च' इत्युत्वं प्राप्तं न भवति । अल् चेह स्थानिभूतः, स्थान्यवयवश्व गृह्यते । ततश्च आदेशस्य स्थानिभूतो योऽल, स्थान्यवयवश्च योऽल, तदाश्रयविधौ न स्थानिवदिति फलति । तत्र स्थानीभूतात्विधौ व्यूढोरस्केनेत्युदाहृतमेव । यथा वा- विवि प्रीणन इति धातोर्लटि प्रथमपुरुषस्य झेरन्तादेशे 'धिन्विकृण्व्योर च इति विकरणस्य उकारस्य यणि वकारे सति तस्य स्थानिवद्भावेनार्धधातुकत्वात् स्वतो वलादित्वाच्च इडागमः प्राप्तो न भवति, वकारस्य स्थानिभूतो योऽल् उकारः तदादेशं वकारं आर्धधातुकत्वेनाश्रित्य प्रवर्तमानस्य इटः स्थान्यलाश्रयत्वात् । स्थान्यवयवालाश्रयविधौ यथा - प्रतिदीव्य । इह क्त्वादेशस्य य इत्यस्य स्थानिवद्भावेन वलाद्यार्धधातुकत्वात् इडागमः प्राप्तो न भवति । इडागमस्य वलादित्व - विषये स्थान्यवयवभूतालाश्रयत्वात् । तदेतदाह - श्रादेशः स्थानिवत्स्यान्नतु स्थान्यलाश्रयविधाविति । स्थान्यलाश्रयेत्यत्र स्थानीति किम् । रामाय । इह 'सुपि च' इति दीर्घस्य यत्रादिसुबाश्रयस्य आदेशगतयकाररूपालाश्रयत्वेऽपि तस्मिन् कर्तव्ये यादेशस्य स्थानिवद्भावेन सुप्त्वं भवत्येव, दीर्घस्य आदेशगतयकाररूपालाश्रयत्वेऽपि स्थान्यलाश्रयत्वाभावात् । न च नीग्धातोर्बुलि अकादेशे वृद्धौ नै अक इति स्थिते ऐका.
For Private and Personal Use Only