________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता ।
38
'सुध्य उपास्यः' इति जाते। (४८) अनचि च ॥४॥४७॥ अचः परस्य यरो द्वे वा स्तो न त्वचि । इति धकारस्य द्वित्वम् । (88) स्थानिवदादेशोऽनल्विसुधी उपास्य इति स्थिते ईकारस्य यकार इत्यन्वयः । प्रत्याहारेषु तद्वाच्यवाच्येषु लक्षणा "नाज्झलाविति सूत्रे प्रपज्ञिता। तत्स्फोरणाय ईकार उदाहृतः । ननु ईकारस्य वरलाः कुतो न स्युः, यण्त्वाविशेषादित्यत आह-स्थानत प्रान्तर्यादिति । तालुस्थानकत्वसाम्यादीकारस्य स्थाने "स्थानेऽन्तरम्" इति यकार एव भवति; न तु वरलाः, भिन्नस्थानकवादित्यथः। अत एव 'यथासंख्यमनुदेशः समानाम्' इति सूत्रे भाष्यम्-"किमिहोदाहरणम् । इको यणचि । दध्यत्र । मध्वत्र । नैतदस्ति । स्थानेऽन्तरतमेनाप्येतत् सिद्धम्" इति। स्थानेऽन्तरतम इति सूत्र भाष्ये तु-'किमिहोदाहरणम् । इको यणचि । दध्यत्र । मध्वत्र । नैतदस्ति । संख्यातानुदेशेनाप्येतत् सिद्धम्' इत्युक्तम् । यथासंख्यसूत्रेणेत्यर्थः । नन्विह यणशब्देन निरनुनासिका यवला रेफश्चेति चत्वारो गृह्यन्ते, यणो भाव्यमानतया तेन सवर्णानां ग्रहणाभावात् । गुणा. नाम् अभेदकत्वेऽपि यवलाः षट् रेफरचेति सप्त गृह्यन्ते । इक्शब्देन तु षट्पष्टिात इति विषमसंख्याकत्वात् कथमिह यथासंख्यसूत्रप्रवृत्तिरिति चेन्न, इक्त्वयात्वादिना अनुगतीकृतानां समत्वात् । ननु ऋलवर्णाभ्यां प्रत्येकं त्रिंशदुपस्थितौ लवर्णानां रेफादेशस्य ऋवर्णानां लादेशस्य च प्रसङ्ग इति न यथासंख्यसूत्रेण निर्वाह इति चेत् , श्रेणु-ऋत्वावच्छिन्नस्य रेफो भवति,लत्वावच्छिन्नस्य लकारो भवतीति यथासंख्यसूत्राल्लभ्यते । ऋत्वजातिश्च न लवणेषु । लत्वजातिश्च न अवणेषु । अलवर्णयोः सावर्ण्यविधिबलात्तु ऋत्वम् लकारे, तृत्वम् ऋकारे च आरोप्यते कार्यार्थम् । एवं च वास्तवम् ऋत्वं लत्वं च आदायात्र यथासंख्यप्रवृत्तिनिर्बाधेत्यास्तां तावत्।। . सुध् य् इति स्थिते इति । धकारस्य द्वित्वमिति वक्ष्यमाणेनान्वयः। केन सूत्रेणेत्यत आह-अनचि च । “यरोऽनुनासिकेऽनुनासिको वा" इत्यतः 'यर' इति षष्टयन्तं वेति चानुवर्तते । "अचो रहाभ्यां " इत्यतः अच इति पञ्चम्यन्तं वे इति चानुवर्तते, न अच् अनच तस्मिन् अनचोति नपर्युदासः। तथा सति'नजिवयुक्तमन्यसदृशे तथाह्यर्थगतिः' इति न्यायेन अन्भिन्ने हलीत्यर्थः स्यात् । तथा सति लाघवाढलीत्येव वदेत् । रामात् इत्याद्यवसानेषु च द्वित्वं न स्यात् । अतः अचि न भवतीत्यसमर्थ समासमाश्रित्य प्रतिषेधपरं वाक्यान्तरम् । तदाह-अचः परस्येत्यादिना। इति धकारस्येति । अनेन सूत्रेण धकारस्य द्विरुञ्चारणमित्यर्थः । धकारस्य उकारादचः परत्वादच्परकत्वाभावाञ्चेति भावः। ननु सुध् य् इत्यत्र ईकारस्थानिकस्य यकारस्य स्थानिवद्भावेनाच्त्वात् कथम् अच्परकत्वात् धकारस्य द्वित्वमिति शङ्कां हृदि निधाय तस्य स्थानि. वनावप्रापर्क सूत्रमाह-स्थानिवदादेशः । गुरुस्थानापन्ने गुरुपुत्रादौ स्थानापत्त्या तद्ध
For Private and Personal Use Only