________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
કષ્ટ
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ कारक
-
(६३६) यतश्च निर्धारणम् २।३।४१ ॥ जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणं यतस्ततः षष्ठीप्तम्यौ स्तः । नृणां नृषु वा द्विजः श्रेष्ठः । गव-गोषु वा कृष्णा बहुक्षीरा । गच्छतो- गच्छत्सु वा धावन्छीघ्रः । छात्राणां छात्रेषु वा मैत्रः पटुः । (६३६) पञ्चमी विभक्ते २।३।४२ ॥ विभागो विभक्तम् । निर्धार्यमाणस्य यत्र भेद एव तत्र पश्चमी स्यात् । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः । (६४०) साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः २।३।४३। आभ्यां योगे सप्तमी स्यादर्द्धायाम्, न तु प्रतेः प्रयोगे । मातरि साधुर्निपुणो वा ।
1
यतश्च निर्धारणम् । जातिगुणेति । यत इति तत इति च पञ्चम्यर्थे तसिः । यस्मा. त्समुदायात् एकदेशस्य जातिगुणक्रियासंज्ञाभिः पृथक्करणं स्वेतरव्यावृत्तधर्मविशेपवत्वबोधनं निर्धारणशब्दवाच्यं गम्यते तस्मात् षष्ठीसप्तम्यावित्यर्थः । अत्र स्वराउदेन एकदेश उच्यते । तत्र जात्या पृथक्करणमुदाहरति-नृणां नृषु वेति । नृशब्दो मनुष्यसमुदाये वर्तते । उद्भूतावयवभेदविवक्षायां बहुवचनम् । द्विज इति तु जात्यभिप्रायमेकवचनम् । षष्ठीसप्तम्योः अवयवावयविभावः सम्बन्धोऽर्थः । उदाहृतनि र्धारणविषयत्वरूपश्च । ततश्च मनुष्यसमुदायैकदेशभूतो द्विजः स्वेतरव्यावृत्तचैष्ठ्यरूप - धर्मंक इत्यर्थः । गुणेन पृथक्करणमुदाहरति गवां गोषु वेति । गोसमुदायैकदेशभूता कृष्णा गौः स्वेतरव्यावृत्तबहुक्षीरत्वरूपधर्मिकेत्यर्थः । क्रियया पृथक्करणमुदाहरतिगच्छतां गच्छत्सु वेति । गच्छत्समुदायैकदेशभूतो धावन् स्वेतरव्यावृत्तशैत्रयधर्मक इत्यर्थः । संज्ञया पृथक्करणमुदाहरति-छात्राणामिति । छात्रसमुदायैकदेशभूतो मैत्रनामा स्वेतरव्यावृत्तपटुत्वधर्मक इत्यर्थः ।
पञ्चमी विभक्ते । विभागो विभक्तमिति । भावे क्तप्रत्ययाश्रयणादिति भावः । 'यतश्च निर्धारणम्' इत्यनुवर्तते । निर्धारणावधिभूतानां मनुष्यादीनां निर्धार्यमाणानां द्विजान च सामान्यात्मना अभेदो विशेषात्मना भेदश्व स्थितः । एवञ्च निर्धारणे सर्वत्र कथञ्चिद्भेदस्य सत्त्वात् विभक्त इत्यनेन भेद एवेत्यर्थो विवक्षितः । ततश्च यत्र निर्धारणावधेर्निर्धार्यमाणस्य च भेद एव, न तु केनाप्युपात्तरूपेण अभेदः तत्रैवास्य प्रवृत्तिरित्यभिप्रेत्याह – निर्धार्यमाणस्येति । निर्धारणावधेरिति शेषः, 'यतश्च निर्धारणम्' इत्वनुवृत्तेः । अत्रावधिव्यावृत्तधर्मवत्त्वबोधनमेव न तु समुदायादेकदेशस्येत्यंशो विवक्षितः, असम्भवादित्यभिप्रेत्योदाहरति- माथुरा इति । अवधित्वं पञ्चम्यर्थः । मथुरादेशीयाः पाटलीपुत्रदेशीयापेक्षया अतिशयेनाव्या इत्यर्थः । अत्र मथुरादेशीयत्वपाटलीपुत्रदेशीयत्वयोः गोत्वाश्वत्ववद्विरोधात् कथञ्चिदपि तद्रूपेण नाभेद इति निर्धारणावधेः पञ्चमीति भावः । साधुनिपुणाभ्याम् । शेषषष्टयपवादः । मातरि साधुरिति ।
I
For Private and Personal Use Only