________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता |
४७३
न्तस्तरन्ति । असत्सु तरत्सु सन्तस्तिष्ठन्ति । ( ६६५) षष्ठी चानादरे २|३| ३४ ॥ अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ स्तः । रुदति रुदतो वा प्रात्राजीत् । रुदन्तं पुत्रादिकमनादृत्य सन्न्यस्तवानित्यर्थ: । (६३६) स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च २/३/३६ ॥ एतैः सप्तभिर्योगे षष्ठी सप्तम्यौ स्तः । षष्ठ्यामेव प्राप्तायां पाक्षिकसप्तम्यर्थं वचनम् । गर्वा - गोषु वा स्वामी । गव-गोषु वा प्रसूतः । गा एवानुभवितुं जात इत्यर्थः । ( ६३७) आयुक्तकुशलाभ्यां चासेवायाम् २|६|४० || आभ्यां योगे षष्ठीसप्तम्यौ स्तस्तात्पर्येऽर्थे । आयुक्तो व्यापारितः । आयुक्तः कुशलो वा हरिपूजने - हरिपूजनस्य वा । आसेवायाम् किम् । आयुक्तो गौः शकटे । ईषयुक्त इत्यर्थः ।
•
I
'
षष्ठी चानादरे । चात्सप्तमीत्यनुकृष्यते । अनादरे इति विषयसप्तमी । यस्य चेति पूर्वसूत्रमनुवर्तते । अनादरे गम्यमाने सति यस्य क्रियया क्रियान्तरं लक्ष्येत ततः षष्ठी सप्तमी चेत्यर्थः । फलितमाह - अनादराधिके इति । अनादरः अधिको यस्मादिति विग्रहः । रुदति रुदत इति । कदा संन्यस्तवानिति प्रश्ने उत्तरमिदम् । अत्र लक्षकत्वं षष्ठी सप्तम्योरर्थः । अनादर विशिष्टं प्रव्रजनं धात्वर्थः । षष्ठीसप्तम्यौ तात्पर्यग्राहिके । अनादरश्च लक्षकक्रियाश्रयपुत्रादिविषयः । वर्तमानरोदन क्रियाविशिष्टपुत्रादिज्ञाप्यम् अनादर विशिष्टं प्रव्रजनमित्यर्थः । फलितमाह — रुदन्तं पुत्रादिकमिति । स्वामीश्वर । षष्ठी सप्तम्याविति । चकारेण तदुभयानुकर्षणादिति भावः । ननु शेषषष्ट्यैव सिद्धे किमffee षष्ठीविधानमित्यत आह - षष्ठयामेवेति । गवां गोषु वेति । गोसम्बन्धीत्यर्थः । गवां गोषु वा ईश्वरः । गवां गोषु वा अधिपतिः । गवां गोषु वा दायादः । पुत्रादिभिर्ग्रहीतुं योग्यः पित्राद्यार्जितधनांशो दायः । तमादत्त इति दायादः | 'आतोऽनुपसर्गे' इति कविधौ अनुपसर्गग्रहणे सत्यपि अत एव निपातनात् कः । गोसम्बन्धिदायाद इत्यर्थः । गवां च दाये अन्वयः । नित्यसाकाङ्क्षत्वादवृत्तिः । गवात्मकस्यांशस्य आदातेति फलितोऽर्थः । 'यस्मादधिकम्' इति सूत्रभाष्ये तु दायादशब्दः स्वाभिपर्याय इति स्थितम् । गवां गोषु वा प्रसूत इति । गोसम्बन्धीत्यर्थः । सम्बन्धश्च भोक्तृत्वरूपः । तदाह-गा एवेति । एवशब्दात् महिषादिव्यावृत्तिः । श्रयुक्त | आसे. वापदं व्याचष्टे - तात्पर्ये इति । औत्सुक्ये इत्यर्थः । 'तत्परे प्रसितसक्ताविष्टार्थोद्युक्त उत्सुकः ।' इत्यमरः । आयुक्तपदं व्याचष्टे - व्यापारित इति । प्रवर्तित इत्यर्थः । श्रयुक्तः कुशलो वेति । हरिपूजनविषये आयुक्तः प्रवर्तित इत्यर्थः । अत्र वैषयिकाधिकरणत्वविवक्षायां सप्तम्यामेव प्राप्तायां, सम्बन्धमात्रविवक्षायां तु षष्ठ्यामेव प्राप्तायां वचनम् । श्रायुक्तो गौरिति । आङीषदर्थे । 'युजियोंगे' । तदाह - ईषयुक्त इत्यर्थ इति ।
For Private and Personal Use Only