________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
છ૭૨
सिद्धान्तकौमुदी
[ कारक
केशेषु चमरी हन्ति सीम्नि पुष्कलको हतः ॥ [ इति भाष्यम् ] हेतौ तृतीयात्र प्राप्ता । सीमा अण्डकोशः । पुष्कलको गन्धमृगः । योगविशेषे किम् । वेतनेन धान्यं लुनाति । (६३४) यस्य च भावेन भावलक्षणम् २।३।३७ ॥ यस्य क्रियया क्रियान्तरं लक्ष्यते, ततः सप्तमी स्यात् । गोषु दुह्यमानासु गतः । 'अर्हाणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैपरीत्यै च' (वा १४८७-१४८८) सत्सु तरत्सु असन्त आसते । असत्सु तिष्ठत्सु सन्तस्तरन्ति । सत्सु तिष्ठत्सु असचर्मणः समवाय एव, अवयवावयविनोरयुतसिद्धत्वात् । दन्तयोरिति । दन्तार्थमित्यर्थः । मत्र कुञ्जरेण कर्मणा दन्तयोः समवाय एव । केशेष्विति । केशार्थमित्यर्थः । चमरी मृगविशेषः । सीम्नीति । सीमार्थमित्यर्थः । हेतुतृतीया प्राप्तेति । तादर्थ्यचतुर्थ्यपीति बोध्यम् । सीमा अण्डकोश इति । 'सीमा घट्टस्थितिक्षेत्रेष्वण्डकोशेषु च स्त्रियाम् । इति मेदिनी। पुष्कलको गन्धमृग इति । 'अथ पुष्कलको गन्धमृगे क्षेपणकीलयोः ।। इति मेदिनी। अत्रापि पुष्कलकेन कर्मणा सीम्नः समवाय एव । हरदत्तस्तु सीमा प्रामादि. मर्यादा । तस्याः ज्ञानार्थे पुष्कलकः शङ्कर्हतः निखात इति व्याचष्ट । अत्र पुष्कलकेन' कर्मणा सीम्नः संयोगो बोध्यः। वेतनेनेति । अत्र वेतनं भृतिद्रव्यम् , तदर्थमित्यर्थः । अन्न वेतनस्य लूयमानस्य धान्यस्य च तादर्थ्यमेव सम्बन्धः, न तु संयोगा, नापि समवाय इति भावः।
यस्य च । भावशब्दौ क्रियापर्यायावित्यभिप्रेत्य व्याचष्टे-यस्य क्रिययेति । क्रिया च कश्रिया कर्माश्रया च । तत्र कर्माश्रयामुदाहरति-गोष्विति । देवदत्तः कदा गत इति प्रश्ने उत्तरमिदम् । अत्र लक्षकत्वसम्बन्धे सप्तमी । शेषषष्ठ्यपवादः । वर्तमान दोहनविशिष्टाभिगोभिर्जाप्यगमनवानित्यर्थः । अत्र दोहनक्रियायाः साक्षाल्लक्ष.. कता। गवां तु तदाश्रयतया। ततश्च गोदोहनदशायां गत इत्युत्तरं पर्यवस्यति । दुग्धासु गत इत्यत्र तु अतीतदोहनविशिष्टाभिः गोभिर्जाप्यमानगमनवानित्यर्थः । गोदोहोत्तरकाले गत इति फलितम् । कर्तृगतक्रियायास्तु ब्राह्मणेष्वधीयानेषु गत इत्युदाहार्यम् । अत्र यदवश्य पुनः पुनर्लक्ष्यज्ञापकं तदेव न लक्षणम् । किन्तु सकृत् ज्ञापकमपि । यथा-यं कमण्डलुपाणि भवानद्राक्षीत् स छात्र इति । यद्यपि सकृदसौ कमण्डलुपाणिर्दष्टः । तथापि तस्य कमण्डलुर्लक्षणं भवत्येवेति प्रकृतसूत्रे भाष्ये स्प. ष्टम् । 'उदिते आदित्ये जुहोति' इत्यत्र तु सामीपिकमधिकरणत्वं सप्तम्यर्थः । उदि. तादित्यसमीपकाल इत्यर्थः । आदित्योदयोत्तरसमीपकाल इति पर्यवसन्नोऽर्थः । 'उपरागे नायात्' इत्यत्र तु उपरागपदेन उपरागाश्रयकालो लक्ष्यत इत्यधिकरणससम्येवेत्यन्यत्र विस्तरः।
For Private and Personal Use Only