________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता |
सख्यानम्' (वा १४८५ ) । अधीती व्याकरणे । अधीतमनेनेति विग्रहे 'इष्टादि • भ्यश्च' ( सू १८८८ ) इति कर्तरीनिः । 'साध्वसाधु प्रयोगे च' ( वा १४८६ ) । साधुः कृष्णो मातरि, असाधुर्मातुले । 'निमित्तात्कर्मयोगे ' ( १४९० ) । निमित्तमिह फलम् | योगः संयोगसमवायात्मकः ।
'चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् ।
४७१
किमधिकरणं विज्ञायत इति भाष्यं सङ्गच्छते । एवञ्च 'कटे आस्ते' इत्यादौ औपलेविकाधारोदाहरणं मूलोक्तमनुपपन्नमेव, उक्तभाष्यविरोधात् । एवञ्च 'कटे आस्ते ' इस्माद एकदेशव्याप्त्या गौणमभिव्यापकाधारत्वम् । सर्वावयवव्याप्तिकृताधिकरणस्वमेष मुख्यम्, वैषयिकमौपश्लेषिकं च गौणमित्यर्थस्य भाष्यसम्मतत्वात् । अत एव 'स्वरितेनाधिकारः' इति सूत्रे 'साधकतमं करणम्' इति सूत्रे च भाष्ये 'अधिकरणमाचार्यः किं मन्यते । यत्र कृत्स्नमाधारात्मा व्याप्तो भवति । तर्हि इहैव सप्तमी स्यात् - तिलेषु तैलं, दहिन सर्पिः इति । गङ्गायां घोषः, कूपे गर्गकुलम् इत्यत्र तु न स्यात्, मुख्य एव कार्यसम्प्रत्ययादित्याशङ्कय स्वरितेनाधिकं कार्यं भवतीति वचनात् तमग्रहणाच्च न दोषः" इति समाहितम् । एवञ्च 'कटे आस्ते' गङ्गायां घोष:' इत्यादौ गौणमव्यधिकरणं सप्तम्यर्थं एव । यदि तु 'गङ्गायां घोषः' इत्यादौ सामीपिकमधिकरणत्वं न विवक्ष्यते तदा लक्षणेति बोध्यम् । विस्तरस्तु शब्देन्दुशेखरे द्रष्टव्यः ।
I
तस्येन्विषयस्येति । न च 'कृतपूर्वी कटम्' इत्यत्रापि सप्तमी शया, इन्प्रत्ययान्तः यः कप्रत्ययान्तः तस्य कर्मणीत्यर्थाभ्युपगमात् । कर्तरीनिरिति । भावक्तान्तात् अधीतशब्दात् कर्तरीनिप्रत्यये कृते अधोत्यस्याधीतवानित्यर्थः पर्यवस्यति । किम् अधीतवानिति कर्मविशेषजिज्ञासायां व्याकरणम् अध्ययने कर्मत्वेनान्वेति । तच्च व्याक• रणकर्मत्वं न केनाप्यभिहितमिति कृतपूर्वी कटम् इतिवत् द्वितीयायां प्राप्तायामनेन सप्तमीति भावः । साध्वसाधुप्रयोगे चेति । सप्तमी वक्तव्येति शेषः । साधुरिति । हितका शेत्यर्थः । श्रसाधुरिति । अहितकारीत्यर्थः । उभयत्र शेषषष्ठ्यपवादः । 'साधुनिपुणाभ्यामचयाम्' इत्येव सिद्धे इह साधुग्रहणमनर्चार्थम् । यथा - साधुर्भत्यो राजनि ।
1
तवकथने तात्पर्यम् । साधुनिपुणाभ्यामित्यत्र साधुग्रहणस्य प्रयोजनं वक्ष्यते । निमित्तादिति । कर्मयोगे हेतुवाचकाच्छब्दात् सप्तमी : वाच्येत्यर्थः । ननु 'जाडयेन बद्ध' इत्यत्रापि सप्तमी स्यादित्यत आह-निमित्तमिह फलमिति । फलमेवेत्यर्थः । इष्टसाधताज्ञानस्य प्रवर्तकतया फलस्यापि हेतुत्वं बोध्यम् । जन्यजनकत्वादिसम्बन्धं व्यावर्तयितुमाह-योगः संयोगसमवायात्मक इति । अयुत सिद्धयोः सम्बन्धः समवायः । अन्ययोस्तु संयोगः । चर्मणीति । चर्मार्थं व्याघ्रं हन्तीत्यर्थः । अत्र द्वीपिना कर्मणा
1
For Private and Personal Use Only