________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ कारक
३६ ॥ अधिकरणे सप्तमी स्यात् , चकाराद्र्रान्तिकार्थेभ्यः । औपश्लेषिको वैषयि. कोऽभिव्याप्रकश्चेत्याधारस्त्रिधा । कटे आस्ते । स्थाल्यो पचति । मोशे इच्छास्ति । सर्वस्मिन्नात्मास्ति । वनस्य दूरे अन्तिके वा । 'दूरान्तिकार्थेभ्यः-' (सू ६०५) इति विभक्तित्रयेण सह चतस्रोऽत्र विभक्तयः फलिताः। 'क्तस्येन्विषयस्य कर्मण्युप.
सप्तम्यधिकरणे च । चकाराद्रेति । 'दूरान्तिकार्थेभ्यो द्वितीया च' इति पूर्वसूत्रात् दूरान्तिकार्थेभ्य इत्यस्य चकारेणानुकर्षणादिति भावः। औपश्लेषिक इति । 'उपश्लेषः संयोगादिसम्बन्धः । तत्प्रयोज्य आधारः प्रथम इत्यर्थः । वैषयिक इति । विषयता. सम्बन्धकृत आधारः द्वितीय इत्यर्थः । अभिव्यापक इति। सकलावयवव्याधिकृत आधारस्तृतीय इत्यर्थः। तत्र औपश्लेषिकं कर्तद्वारकमाधारमुदाहरति-कटे प्रास्ते इति । देवदत्त इति शेषः । तत्र साक्षाद्देवदत्तात्मककर्तृगतामासनक्रियां प्रति कटस्य संयोगसम्बन्धं पुरस्कृत्य देवदत्तद्वारा तदाधारत्वादधिकरणत्वम् । अथ कर्मद्वारकमौपश्लेषिकमाधारमुदाहरति-स्थाल्या पचतीति । तण्डुलानिति शेषः। साक्षात्तण्डुलात्मककर्मगतां पाकक्रियां प्रति स्थाल्याः संयोगसम्बन्धं पुरस्कृत्य तण्डुलद्वारा आधारत्वादधिकरणत्वम् । रूपे रूपत्वमस्ति, शरीरे चेष्टास्तीत्यादौ समवायेन औपश्लेषिकमाधारत्वमित्यादि ज्ञेयम् । अथ वैषयिकमाधारमुदाहरति-मोक्ष इच्छास्तीति । अन्न कर्तृभूतेच्छागतां सत्ताक्रियां प्रति मोक्षस्य विषयतासम्बन्धपुरस्कारेण इच्छा. द्वाराधारत्वादधिकरणत्वम् । अथाभिव्यापकमाधारमुदाहरति-सर्वस्मिन्नात्मास्तीति । अत्र आत्मरूपकर्तृगतां सत्ताक्रियां प्रति कृत्स्नव्याप्तिं पुरस्कृत्य आत्मद्वारा सत्ता. धारत्वात्सर्वस्याधिकरणत्वम् ।
अथ चकारानुकृष्टदूरान्तिकार्थेभ्य उदाहरति-वनस्य दूरे अन्तिके वेति । दूरमन्ति. कमित्यर्थः । प्रातिपदिकार्थमात्रे विधिरयम् । विभक्तित्रयेणेति । द्वितीयापञ्चमीतृतीयाभिरित्यर्थः । वस्तुतस्तु उप समीपे श्लेषः सम्बन्धः तत्कृतमौपश्लेषिकमिति व्युत्प. त्या सामीपिकमेवाधारत्वमौपश्लेषिकम् । अत एव 'अधिकरणं नाम त्रिप्रकारम्व्यापकमौपश्लेषिकं वैषयिकमिति । शब्दस्य तु शब्देन कोऽन्योऽभिसम्बन्धो भवितु. महति अन्यदत उपश्लेषात् । 'इको यणचि' अच्युपश्लिष्टस्या इति 'संहितायाम्। इत्यत्र भाष्य सङ्गच्छते। अच्युपश्लिष्टस्य अच्समीपोच्चारितस्येत्यर्थ इति कैयटः । अत एव मासेऽतिक्रान्ते दीयत इत्यत्र मास औपश्लेषिकमधिकरणमिति 'तत्र च दीयते कार्य भववत्' इत्यत्र भाष्यं सङ्गच्छते। अत एव च तदस्मिन्नधिकमिति दशा. न्ताः' इत्यत्र एकादश माषा अधिका अस्मिन् कार्षापणशते इत्यत्राधिकानाम् एकादशानां कथं शतमधिकरणमित्याक्षिप्य व्यापकवैषयिकाधिकरणासम्भवात् औपश्ले
For Private and Personal Use Only