SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदी [ कारक ३६ ॥ अधिकरणे सप्तमी स्यात् , चकाराद्र्रान्तिकार्थेभ्यः । औपश्लेषिको वैषयि. कोऽभिव्याप्रकश्चेत्याधारस्त्रिधा । कटे आस्ते । स्थाल्यो पचति । मोशे इच्छास्ति । सर्वस्मिन्नात्मास्ति । वनस्य दूरे अन्तिके वा । 'दूरान्तिकार्थेभ्यः-' (सू ६०५) इति विभक्तित्रयेण सह चतस्रोऽत्र विभक्तयः फलिताः। 'क्तस्येन्विषयस्य कर्मण्युप. सप्तम्यधिकरणे च । चकाराद्रेति । 'दूरान्तिकार्थेभ्यो द्वितीया च' इति पूर्वसूत्रात् दूरान्तिकार्थेभ्य इत्यस्य चकारेणानुकर्षणादिति भावः। औपश्लेषिक इति । 'उपश्लेषः संयोगादिसम्बन्धः । तत्प्रयोज्य आधारः प्रथम इत्यर्थः । वैषयिक इति । विषयता. सम्बन्धकृत आधारः द्वितीय इत्यर्थः । अभिव्यापक इति। सकलावयवव्याधिकृत आधारस्तृतीय इत्यर्थः। तत्र औपश्लेषिकं कर्तद्वारकमाधारमुदाहरति-कटे प्रास्ते इति । देवदत्त इति शेषः । तत्र साक्षाद्देवदत्तात्मककर्तृगतामासनक्रियां प्रति कटस्य संयोगसम्बन्धं पुरस्कृत्य देवदत्तद्वारा तदाधारत्वादधिकरणत्वम् । अथ कर्मद्वारकमौपश्लेषिकमाधारमुदाहरति-स्थाल्या पचतीति । तण्डुलानिति शेषः। साक्षात्तण्डुलात्मककर्मगतां पाकक्रियां प्रति स्थाल्याः संयोगसम्बन्धं पुरस्कृत्य तण्डुलद्वारा आधारत्वादधिकरणत्वम् । रूपे रूपत्वमस्ति, शरीरे चेष्टास्तीत्यादौ समवायेन औपश्लेषिकमाधारत्वमित्यादि ज्ञेयम् । अथ वैषयिकमाधारमुदाहरति-मोक्ष इच्छास्तीति । अन्न कर्तृभूतेच्छागतां सत्ताक्रियां प्रति मोक्षस्य विषयतासम्बन्धपुरस्कारेण इच्छा. द्वाराधारत्वादधिकरणत्वम् । अथाभिव्यापकमाधारमुदाहरति-सर्वस्मिन्नात्मास्तीति । अत्र आत्मरूपकर्तृगतां सत्ताक्रियां प्रति कृत्स्नव्याप्तिं पुरस्कृत्य आत्मद्वारा सत्ता. धारत्वात्सर्वस्याधिकरणत्वम् । अथ चकारानुकृष्टदूरान्तिकार्थेभ्य उदाहरति-वनस्य दूरे अन्तिके वेति । दूरमन्ति. कमित्यर्थः । प्रातिपदिकार्थमात्रे विधिरयम् । विभक्तित्रयेणेति । द्वितीयापञ्चमीतृतीयाभिरित्यर्थः । वस्तुतस्तु उप समीपे श्लेषः सम्बन्धः तत्कृतमौपश्लेषिकमिति व्युत्प. त्या सामीपिकमेवाधारत्वमौपश्लेषिकम् । अत एव 'अधिकरणं नाम त्रिप्रकारम्व्यापकमौपश्लेषिकं वैषयिकमिति । शब्दस्य तु शब्देन कोऽन्योऽभिसम्बन्धो भवितु. महति अन्यदत उपश्लेषात् । 'इको यणचि' अच्युपश्लिष्टस्या इति 'संहितायाम्। इत्यत्र भाष्य सङ्गच्छते। अच्युपश्लिष्टस्य अच्समीपोच्चारितस्येत्यर्थ इति कैयटः । अत एव मासेऽतिक्रान्ते दीयत इत्यत्र मास औपश्लेषिकमधिकरणमिति 'तत्र च दीयते कार्य भववत्' इत्यत्र भाष्यं सङ्गच्छते। अत एव च तदस्मिन्नधिकमिति दशा. न्ताः' इत्यत्र एकादश माषा अधिका अस्मिन् कार्षापणशते इत्यत्राधिकानाम् एकादशानां कथं शतमधिकरणमित्याक्षिप्य व्यापकवैषयिकाधिकरणासम्भवात् औपश्ले For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy