________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता।
४६७
'शतृशानचौ' इति तृशन्दादारभ्य तृनो नकारात् । शानन् । सोमं पवमानः। चानश् । आत्मानं मण्डयमानः। शतृ। वेदमधीयन् । हुन् । कर्ता लोकान् । द्विषः शतु. वोः (वा १५२२)। मुरस्य-मुरं वा द्विषन् । सर्वोऽयं कारकषष्ठयाःप्रतिषेधः । शेषे षष्ठी तु स्यादेव । ब्राह्मणस्य कुर्वन् । नरकस्य जिष्णुः । (६२८) मनोवि
-
निषेधात् द्वितीया। खला इति । उदाहरणसूचनमिदम् । ईषत्कर इति । ईषद्दुम्सुषु कृच्छ्राकृच्छ्रार्थेषु खल्' इति कर्मणि खल् । अर्थग्रहणात् 'आतो युच्' इति खलर्थको युजपि गृह्यते । ईषत्पानः सोमो भवता ।
ननु तृन्नित्यनेन यदि तृनेव गृह्यत, तर्हि सोम पवमान इत्यादौ न स्यादित्यत आह-तृन्निति प्रत्याहार इति । कुत आरम्य किमन्तानामित्यत आह-शतृशानचा. विति तृशम्दादारभ्य तनो नकारादिति । लटः शतृशानचावित्यत्र शत्रादेशस्य एकदेशस्तृशब्दा, तत आरभ्य 'तृन्' इति सूत्रस्थनकारपर्यंन्तानामित्यर्थः । 'लटः शतृशा. नचावप्रथमासमानाधिकरणे, सम्बोधने च, तो सत् , पूड्यजोश्शानन् , ताच्छील्यवयोवचनशक्तिषु चानश् , इधार्योश्शनकृच्छ्रिणि, द्विषोऽमित्रे, सुभो यज्ञसंयोगे, अहः प्रशंसायाम् , आ क्वेस्तच्छोलतद्धर्मतत्साधुकारिषु, तृन्' इति सूत्रकमः । अत्र शानन्नादितृन्नन्तानां ग्रहणम् , नतु 'लटः शतृ' इति तृशब्दस्यापि शत्रादेशैकदेशस्य, तल्य कापि पृथक् प्रयोगानईत्वात् । नापि शानचः, लादेशत्वादेव सिद्धेः इति स्थितिः । शाननिति । उदाहरणसूचनमिदम् । सोमं पवमान इति । 'पूड्यजोशानन् । आत्मानं मण्डयमान इति । 'मडि भूषायाम्। 'ताच्छील्यवयोवचन' इति चानश् । शत् इति । उदाहरणसूचनमिदम् । वेदमधीयन्निति । 'इधार्योः' इति शतृप्रत्ययः । तृन्निति । उदाहरणसूचनमिदम् । कर्ता लोकानिति । तृन्निति सूत्रेण तच्छीलादिषु तन्प्रत्ययः । शानन्नादितृन्नन्तानां लादेशत्वाभावात् प्रत्याहाराश्रयणमिति बोध्यम् । द्विषश्शतुवैति । शत्रन्तद्विषधातुयोगे षष्ठीनिषेधो वा वक्तव्य इत्यर्थः । मुरस्य मुरं वा द्विषन्निति । 'द्विषोऽमित्रे' इति शतृप्रत्ययः । तस्य तृन्प्रत्याहारप्रविष्टत्वान्नित्यनिषेधे प्राप्ते विक. ल्पोऽयम् । सर्वोऽयमिति । 'अनन्तरस्य' इति न्यायादिति भावः । शेषे षष्ठी विति । शाब्दबोधे प्रकारवैलक्षण्यं फलमिति भावः। ब्राह्मणस्य कुर्वन्निति । हरिरिति शेषः । लटरशनादेशः । मुखतो ब्राह्मणसम्बन्धिसृष्टयनुकूलव्यापारवानित्यर्थः । कर्मत्वविव. क्षायां तु द्वितीयैव । नरकस्य जिष्णुरिति । ग्लाजिस्थश्च पस्नुः इति तच्छीलादिषु ग्स्नुप्रत्ययः । नरकसम्बन्धिजयवानित्यर्थः । कर्मत्वविवक्षायां तु द्वितीयैव ।।
अकेनोभविष्य । नेत्यनुवर्तते । अकश्च इन् च तयोरिति विग्रहः । भविष्यच्च आधमण्यं च तयारिति द्वन्द्वः । यथासङ्ख्यं नेष्यते, भाष्यात् । भविष्यति आधमण्ये के
For Private and Personal Use Only