________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
દહ
सिद्धान्तकौमुदी
[ कारक
(६२७) न लोकाव्ययनिष्ठाखलर्थतृनाम् २/३६६॥ एषां प्रयोगे षष्ठी न स्यात् । लादेश:- कुर्वन् कुर्वाणो वा सृष्टिं हरिः । उ-हरिं दिदृक्षुः- अलङ्करिष्णुर्वा । उक - दैत्यान्धातुको हरिः । 'कमेरनिषेधः ' ( वा १५१९ ) । लक्ष्म्याः का मुको हरिः । अव्ययम् । जगत्सृष्ट्वा । सुखं कर्तुम् । निष्ठा-विष्णुना हता दैत्याः । दैत्यान्हतवान्विष्णुः । खलर्थ:- ईषत्करः प्रपवो हरिणा । तृन् इति प्रत्याहारः
धापवादः । 'भुजेस्तु प्रत्यवसानार्थकत्वात् अधिकरणे क्तप्रत्ययः । इदमेषां भुक्तमोदनस्य इत्यत्र तु कर्तृकर्मणोर्द्वयोरपि षष्टी । 'उभयप्राप्तौ ' इति नियमस्तु न प्रवर्तते, मध्येऽपवादन्यायेन 'कर्तृकर्मणोः कृति' इति षष्ठ्या एव तन्नियमाभ्युपगमात् ।
1
न लोक । एषामिति । ल, उ, उक, अव्यय, निष्ठा, खलर्थ, तृन् एषामित्यर्थः । उ, उक इत्यत्र सवर्णदीर्घे सति ऊकेति भवति । ततः ल ऊकेत्यत्र आद्गुणे लो भवति । लादेशैति । अविभक्तिकनिर्देशोऽयं लादेशोदाहरणसूचनार्थः । ल इति लडा - atri सामान्येन ग्रहणम् । तेषां च साक्षात्प्रयोगाभावात् तदादेशग्रहणमिति भावः । कुर्वन् कुर्वाणो वेति । लटः शतृशानचौ । इह कर्मणि षष्ठीनिषेधात् द्वितीया । उ इति । तदुदाहरणसूचनमिदम् । उ इत्यनेन कृतो विशेषणात्तदन्तविधिः । हरिं दिदृक्षुरिति । दृशेस्सन्नन्तात् 'सनाशंसभिक्ष उः' इति उप्रत्ययः कृत् । व्यपदेशिवत्त्वेन उकारान्तोsf कृत् । हरिकर्मकदर्शनेच्छावानित्यर्थः । श्रलङ्करिष्णुर्वेति । हरिमित्यनुषज्यते । 'अर्ल कृन्' इत्यादिना ताच्छील्यादाविष्णुच् । उवर्णस्यैव ग्रहणे त्वत्र निषेधो न स्यात् । उक इति । इदमपि तदुदाहरणसूचनार्थम् । दैत्यान् धातुको हरिरिति । 'आ क्वेस्च्छीलतद्धर्मतत्साधुकारिषु' इत्यधिकारे 'लपपतपदस्थाभूवृषहनकमगमशृभ्य उकञ्' इति तच्छीलादिषु हनधातोः कर्तरि सकञ्प्रत्ययः, उपधावृद्धिः । 'हो हन्तेः' इति हस्य घत्वम् | 'हनतोऽचिण्णलोः' इति नकारस्य तकारः । घातनशीलः घातनधर्मा घातनसाधुकारी वेत्यर्थः । कमेरिति । वार्तिकमिदम् | उकान्तकमेर्योगे षष्ठया निषेधो नास्तीत्यर्थः । लक्ष्म्याः कामुक इति । 'लषपत' इत्यादिना उकञ् । श्रव्ययमिति । उदाहरणसूचनमिदम् । जगत्सृष्ट्वेति । हरिरास्ते इति शेषः । 'समानकर्तृकयोः” इति क्त्वाप्रत्ययः । ' क्त्वातोसुन्कसुनः' इति अव्ययत्वम् । सुखं कर्तुमिति । भक्तल्य हरिः प्रभवतीति शेषः । 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति तुमुन् । 'कृन्मेजन्तः' इत्यव्ययत्वम् । इह कृदव्ययमेव गृह्यत इति केचित् । वस्तुतस्तु अविशेषात् अकृदन्तमपीति तत्त्वम् । देवदत्तं हिरुक् । तत्कर्मकं वर्जनमित्यर्थः । निष्ठेति । उदाहरण सूचनमिदम्। 'तक्तवतू निष्ठा' । विष्णुना हता इति । अत्र भूते इति कर्मणि कः । करि पष्ठीनिषेधात्ततीया । दैत्यान् हतवानिति । भूते कर्तरि क्तवतुः । कर्मणि षष्ठी
1
1
For Private and Personal Use Only