________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता।
४६५
यमः' (वा १५१३)। भेदिका विभित्सा वा रुद्रस्य जगतः । 'शेषे विभाषा' (वा १५१३)। स्त्रीप्रत्यये इत्येके । विचित्रा जगतः कृतिहरे:-हरिणा वा । केचिदविशेषेण विभाषामिच्छन्ति । शब्दानामनुशासनमाचार्येण-आचार्यस्य वा । (६२५) क्तस्य च वर्तमाने २।३१६७॥ वर्तमानार्थस्य कस्य योगे षष्ठी स्यात् । 'न लोक-- (सू ६२७ ) इति निषेधस्यापवादः । राज्ञा मतो बुद्धः पूजितो वा। (६२६) मधिकरणवाचिनश्च २।३।६८॥ तस्य योगे षष्ठी स्यात् । इदमे. षामासितं शयितं गतं भुक्तं वा ।
इति । अगोपकर्तृकः गोकर्मकः यो दोहः सः अद्भुत इत्यर्थः। उभयोः प्राप्ताविति षष्ठीसमासाश्रयणे तु ओदनस्य पाको ब्राह्मणानां च प्रादुर्भाव इत्यत्रापि कर्मः न्येव षष्ठी स्यान्न तु कर्तरि । बहुवीयाश्रयणे तु एकस्यैव कृतो निमित्तत्वलाभात् मिन्नक्रियानिरूपितकर्तृकर्मणोः षष्ठीप्राप्तौ नायं नियम इति फलति । स्त्रीप्रत्यययोरिति। वार्तिकमेतत् । 'स्त्रियां क्तिन्' इत्यधिकारविहितयोः अकाकारप्रत्यययोः कृतोः प्रयोगे कर्मण्येवेत्युक्तनियमो नास्तीत्यर्थः । कर्तर्यपि षष्ठी भवतीति फलितम् । भेदिकेति । धात्वर्थनिर्देशे ण्वुल । अकादेशः, टाप 'प्रत्ययस्थात्' इतीत्त्वम् । बिभित्सेति । भिदेः समन्तात् 'अ प्रत्ययात्' इत्यकारप्रत्ययः टाप् । रुद्रकर्तकं जगत्कर्मकं भेदन, भेदनेच्छा बेत्यर्थः। शेषे विभाषेति । इदमपि वातिकम् । अकाकारप्रत्ययव्यतिरिक्तप्रत्यययोगे 'उभयप्राप्ती' इति नियमो विकल्प्यत इत्यर्थः । स्त्रीप्रत्यये इत्येके इति । उक्तो विकल्पः स्त्रीप्रत्यययोगे सत्येव भवतीति केचिन्मन्यन्ते इत्यर्थः । विचित्रेति । हरिकर्तका जगकमिका कृतिरित्यर्थः । केचिदविशेषेणेति । अकाकारभिन्नस्त्रीप्रत्यये अस्त्रीप्रत्यये च कृति प्रयुज्यमाने उक्तविकल्प इत्यर्थः । शब्दानामिति । आचार्यकर्तकं शब्दकर्मकमनुशासनमित्यर्थः । अनुशासनमसाधुभ्यो विवेचनम् । . . क्तस्य च वर्तमाने । ननु 'कर्तृकर्मणोः कृति' इत्येव सिद्धे किमर्थमिदमित्यत आहन लोकेति । राज्ञां मतो बुद्धः पूजितो वेति । मनुधातोः बुधधातोः पूजधातोश्च 'मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्तप्रत्ययः । तत्र मतिरिच्छा, बुद्धः पृथक ग्रहणात् । राजकर्तृकवर्तमानेच्छाविषयः राजकर्तृकवर्तमानज्ञानविषयः राजकर्तकवर्तमानपूजाश्रय इति क्रमेणार्थः । 'पूजितो यः सुरासुरैः त्वया ज्ञातो घटः' इत्यत्र तु भूते क्तप्रत्ययो बोध्यः । नच 'मतिबुद्धि' इत्यनेन भूतक्तस्य बाधः शयः, 'तेन' इत्यधिकारे उपज्ञाते इति लिङ्गात् तदबाधज्ञापनादित्याहुः । अधिकरणवाचिनश्च । शेषपूरणेन सूत्रं व्याचष्टेक्तस्य योगे षष्ठीति । शयितमिति । शेतेऽस्मिन्निति शयितम् । 'शीङ् स्वप्ने 'तोऽधिकरणे च धौव्या इति क्तप्रत्ययः । तत्र एषामिति कर्तरि षष्ठी। 'न लोक' इति निषे.
बा०३०
For Private and Personal Use Only