________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ कारक
'ग्यदाधमर्ययोः २।३।७०॥ भविष्यत्यकस्य भविष्यदाधमार्थेनश्च योगे षष्ठी न स्यात् । सतः पालकोऽवतरति । व्रज गामी । शतं दायो। (६२६) कृत्यानां कर्तरि वा २।३।७१॥ षष्ठो वा स्यात् । मया-मम वा सेव्यो हरिः । कर्तरि इति किम् । गेयो माणवकः साम्नाम् । 'भव्यगेय- (सू २८९४) इति कर्तरि यद्विधा. नादनभिहितं कम । भत्र योगो विभज्यते । कृत्यानाम् । उभयप्राप्तौ इति, न इति चानुवर्तते । तेन नेतच्या व्रज गावः कृष्णेन । ततः कर्तरि वा। उक्तोऽर्थः।
वर्तमानयोः अकेनोः योगे षष्ठी नेति फलितम्। तत्र आधमोशः अकेन नान्वेति 'आवश्यकाधमर्ययोणिनिः' इत्युक्तेः । अतः भविष्यदंश एवाके अन्वेति । इनेस्तु भविष्यदाधमयॆयोरुभयोरप्यन्वयः, सम्भवात् । तदाह-भविष्यश्यकस्येति । भविष्यदाधमार्थेनश्चेति । भविष्यदर्थकस्य आधमार्थकस्य चेन इत्यर्थः। सतः पालक इति । सज्जनान् पालयिष्यन् हरिः प्रादर्भवतीत्यर्थः । 'तुमुन्ण्वुलौ क्रियायां क्रिया. र्थायाम्' हात भविष्यति ण्वुल, तत्र 'भविष्यति गम्यादयः' इत्यतो भविष्यतीत्यनुवृ. त्तेः । ओदनस्य पाचक इत्यत्र तु न षष्ठीनिषेधः, ‘ण्वुल्तृचौ' इत्यस्य भविष्यति वि. धानाभावात् । व्रजं गामीति । 'गमेरिनिः' इत्यौणादिक इनिः । स च भविष्यति वि. हितः, 'भविष्यति गम्यादयः' इत्युक्तेः। गोष्ठं गमिष्यन्नित्यर्थः। शतं दायीति । ऋणत्वेन गृहीतं शतं प्रत्यर्पयतीत्यर्थः । 'आवश्यकाधमय॑योणिनिः इत्याधमण्य णिनिः । तस्य भविष्यति विधानाभावात् भविष्यदर्थकतया गतार्थत्वं न शङ्कयम् । ____ कृत्यानाम् । शेषपूरणेन सूत्रं व्याचष्टे-षष्ठी वा स्यादिति । कृत्या इत्यधिकृत्य विहिताः कतिपयकृत्प्रत्ययविशेषाः, तद्योगे कर्तरि षष्ठी वा स्यादित्यर्थः । 'कर्तृकमणोः' इति नित्यं प्राप्ते विकल्पोऽयम् । मया मम वा सेव्यो हरिरिति । 'षे सेवायाम्। 'ऋहलोयॆत्' इति कर्मणि ण्यत्प्रत्ययः । अस्मच्छब्दार्थस्य कर्तुः अनभिहितत्वात् षष्ठीतृतीये । गेय इति । नन्विह साम्नः कर्मत्वस्य 'अचो यत्' इति यत्प्रत्ययाभिहि. तत्वात् कथं षष्ठीप्रसक्तिरित्यत आह-भव्येति । ननु 'नेतव्या व्रजं गावः कृष्णेन' इत्यत्र कृत्यसञ्जकतव्यप्रत्यययोगात् । उभयप्राप्तौ' इति बाधित्वा कृष्णात् षष्ठीवि. कल्पः स्यात्, व्रजातु 'कर्तृकर्मणोः कृति' इति नित्यं षष्ठी स्यादित्यत आहअत्र योगो विभज्यत इति। विभागप्रकारं दर्शयति-कृत्यानामिति । अनुवर्तत इति । तथाच कृत्ययोगे कर्तृकर्मणोः उभयोः प्रसक्ता षष्ठी नेत्यर्थः फलति । नेतव्या व्रजमिति । 'गणकर्मणि वेष्यते' इति व्रजाद्विकल्पस्तु न भवति। नेता अश्वस्य स्वघ्नस्य स्त्रुघ्नं वेति उभयप्राप्तिरहिते कृत्यव्यतिरिक्ते चरितार्थस्य 'दोग्धव्या गावः पयः कृष्णन' इत्यादौ गुणकर्मणः उक्तत्वेन प्रधानकर्मणि चरितार्थनानेन परत्वात् बाधात्।
For Private and Personal Use Only