________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[कारक
%32032 म्बन्धि ज्वरादिकमित्यर्थः । (६१६) आशिषि नाथः २।२।१५॥ आशीरर्थस्य नाथतेः शेषे कर्मणि षष्ठी स्यात् । सर्पिषो नाथनम् । आशिषि इति किम् । माणघकनाथनम् । तत्सम्बन्धिनी याञ्चेत्यर्थः । (६१७) जासिनिग्रहणनाटकाथ. पिषां हिंसायाम् ॥३॥५६॥ हिंसार्थानामेषां शेषे कर्मणि षष्ठो स्यात् । चौ. रस्योज्जासनम् । निप्रौ संहतो विपर्यस्तो व्यस्तौ वा। चौरस्य निग्रहणनम्-प्रणिहननम्-निहननम्-प्रहणनं वा । 'नट अवस्कन्दने चुरादिः । चौरस्योन्नाटनम् । चौरस्य काथनम् । वृषलस्य पेषणम् , हिंसायाम् किम् । धानापेषणम् । (६१८) व्यवहपणोः समर्थयोः २३५७॥ शेषे कर्मणि षष्ठी स्यात् । छूते क्रयविक्र. वा। अतः चौरज्वरः चौरसन्तापः इति समासो भवत्येवेति भावः । ___ आशिषि नाथः । शेषे, कर्मणि इत चानुवर्तते। तदाह-आशीरर्थस्येति । इदमपि समासाभावार्थमेव । सर्पिषो नाथनमिति । इदं मे भूयादितीच्छा आशासनम् । तदेवाशीः नाथतेरथः । वस्तुतः कर्मीभूतसर्पिस्सम्बन्धि आशासनमित्यर्थः । जासिनिप्र । कर्मणि शेषे इत्यनुवर्तते । तदाह-हिंसार्थानामित्यादिना । इदमपि समासाभावार्थमेव । चौरस्योज्जासनमिति । 'जसु ताडने 'जसु 'हिंसायाम्' इति चुरादौ । वस्तुतः कर्मीभूतचौरसम्बन्धिनी हिंसेत्यर्थः । 'जसु मोक्षणे' इति देवादिकस्य तु न ग्रहणम् , हिसार्थत्वाभावात् जासीति निर्देशाच्च । निप्राविति । निग्रहणेति निपूर्वस्य हन. धातोः निर्देशः । तत्र नि प्र इत्येतो समस्तो गृह्यते, प्रनीत्येवं व्युत्क्रमेण च गृोते, प्रेति नीति च पृथगपि गृह्येते, व्याख्यानादित्यर्थः । समस्तावुदाहरति-चौरस्य निप्र. हणनमिति । वस्तुतः कर्मीभूतचौरसम्बन्धि हननमित्यर्थः । 'हन्तेरत्पूर्वस्या इति णत्वम् । विपर्यस्तावुदाहरति-प्रणिहननमिति । 'नेगद' इति णत्वम् । हन्तेर्नकारस्य तु न णत्वम् , 'अकुप्वाङ्' इति नियमात् ने कारस्य तदनन्तर्भावात् । व्यस्तावुदा. हरति-निहननं प्रहणनं वेति । निमित्ताभावानिहननमित्यत्र 'हन्तेरत्पूर्वस्य इति णत्वं न। चुरादिरिति । 'नट नृत्तौ इति तु न गृह्यते, नाटेति दीर्घोच्चारणादिति भावः। चौरस्योन्नाटनमिति । उपसर्गवशानाटेहिसायां वृत्तिरिति भावः । चौरस्य प्राथनमिति । 'ऋथ हिंसायाम्' इति घटादौ । 'घटादयो मितः' इति तस्य मित्त्वेऽपि 'मितां हस्वः" इति न भवति, इह दीर्घनिपातनात् । वृषलस्य पेषणमिति । हिंसेत्यर्थः । ___ व्यवहृपणोः। शेषपूरणेन सूत्रं व्याचष्टे-शेषे कर्मणि षष्ठी स्यादिति । समौ तुल्यो अर्थी ययोरिति विग्रहः । शकन्ध्वादित्वात् पररूपम् । एकार्थकस्य व्यवपूर्वकहधा. तो पणधातोश्च कर्मणि शेषत्वेन विवक्षिते षष्ठी स्यादित्यर्थः । इदमपि समासनि वृत्यर्थमेव । ननु 'पण व्यवहारे स्तुतौ च' इति पणधातुः स्तुतावपि वर्तते, नतु व्यव
For Private and Personal Use Only