SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धकरणम् १६ ] बालमनोरमासहिता । नम्, ईशनं वा (६१५) कृञः प्रतियत्ने २३ | ५३ ॥ प्रतियत्नो गुणाधानम् | कृञः कर्मणि शेषे षष्ठी स्यादगुणाधाने । एधोदकस्योपस्करणम् (२१५) रुजार्थानां भाववचनानामज्वरेः २२३| ५४ | भावकर्तृकाणां ज्वरिवर्जिताना रुजार्थानां कर्मणि शेषे षष्ठी स्यात् । चौरस्य रोगस्य रुजा । 'अज्वरिसन्ताप्योरिति वाच्यम्' ( वा १५०७ ) रोगस्य चौरज्वरः, चौरसन्तापो वा । रोगकर्तृकं चौरस - 98 कर्मीभूतसर्पिस्सम्बन्धिदयनमित्यर्थः । 'दय दानगतिरक्षणहिंसादानेषु । दीनान् दयते इत्यत्र दुःखाद्वियोजयितुमिच्छतीत्यर्थः । परदुःखापहरणेच्छा दया । ईशनं वेति । सर्पिष इत्यनुषज्यते । वस्तुतः कर्मीभूतसर्विसम्बन्धी यथेष्टविनियोग इत्यर्थः । इदमपि समासनिषेधार्थमेव । लोकानीष्टे इत्यत्र तु यथास्वेच्छमाज्ञापयतीत्यर्थः । कृञः प्रति। कर्मणीति, शेष इति चानुवर्तते । प्रतियत्नो गुणाधानम् । तदाहकृञः कर्मणीति । एधोदकस्योपस्करणमिति । एधशब्दस्सकारान्तो नपुंसकलिङ्गः । दकशब्द उदकवावी । एघश्च दकं चेति द्वन्द्वः । यद्वा एधशब्दः अकारान्तः पुंलिङ्गः । एवश्व उदकं चेति द्वन्द्व इत्यनुपदमेवोक्तम् । वस्तुतः कर्मीभूतैधोदकसम्बन्धि परिष्करणमित्यर्थः । 1 रुजार्थानाम् । रुजा पीडा रोग इत्यर्थो येषामिति विग्रहः । भाववचनामित्येतद्वाचष्टे - भावकर्तृकाणामिति । वक्तीति वचनः कर्तरि ल्युट् । प्रकृत्यर्थो न विवाक्षतः । भावः धात्वर्थः वचनः कर्ता येषामिति विग्रहः । भावकर्तृकाणामिति फलितमिति भाष्ये स्पष्टम् । शेष इति कर्मणीति चानुवर्तते । तदाह -कर्मणि शेष इति । इदमपि समासाभावार्थमेव । चौरस्य रोगस्य रुजेति । अत्र रुजेति व्याधिकृत सन्तापादिपीडोच्यते । गौरं सन्तापादिना पीडयतीति पर्यवसन्नोऽर्थः । रोगकर्तृका वस्तुतः कर्मीभूतचौरगता सन्तापादिपीडेत्यर्थः । अत्र भावघजन्तेन रोगशब्देन शारीरक्षयादिविकारविशेष विवक्षितः । सच रुजायां कर्ता । तत्कर्मणचौरस्य शेषत्वविवक्षायां षष्ठी । रोगस्य चौररुजेति समासो न भवतीति बोध्यम् । अज्वरिसन्ताप्योरिति । 'रुजार्थानां भाववचनानां ज्वरिसन्तापिवर्जितानाम्' इति सूत्रं वक्तव्यमित्यर्थः । रोगस्य चौरज्वर इति । अत्र चौरज्वरशब्दे शेषषष्ठ्याः समासो भवत्येव, शेषषष्ठ्याः पुनर्विध्यभावात् । एवं रोगस्य चौरसन्ताप इत्यत्रापि बोध्यम् । अत्राज्वरिसन्ताप्योरित्यनुक्तौ तु रुजार्थानां भाववचनानां कर्मणि शेषे चौरशब्दात् षष्ठी स्यादित्यतिव्याप्तिं दर्शयितुमाह - रोगकर्तृकमिति । रोगकर्तृकः वस्तुतः कर्मीभूतचौरसम्बन्धी ज्वरः सन्तापो वेति यावत् । एवञ्च ज्वरिसन्ताप्योः रुजार्थकत्वात् रोगात्मकभावकर्तृकत्वाच्च तत्कर्मणवरस्य शेषत्वविवक्षायां नानेन षष्ठी, किन्तु कृद्योगे षष्ठी, 'षष्ठी शेषे' इत्येव षष्ठी For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy