________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५८
सिद्धान्तकौमुदी
[कारक
(६१०) एनपा द्वितीया २।३।३१॥ एनबन्तेन योगे द्वितीया स्यात् । 'एनपा' इति योगविभागाषष्ठयपि । दक्षिणेन प्राम-ग्रामस्य वा । (६११) दूरान्तिकार्थः षष्ठयन्तरस्याम् २॥३॥३४॥ एतैोंगे षष्ठी स्यात्पञ्चमी च । दूरं निकटं ग्रामस्य-प्रामाद्वा।
(६१२) शोऽविदर्थस्य करणे २२३५१॥ जानातेरज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् । सपिषों ज्ञानम् (६१३) अधीगर्थदयेशां कर्मणि २३५२॥ एषां कर्मणि शेषे षष्टी स्यात् । मातुः स्मरणम् । सर्पिषो दय
रिल्प्रत्ययः रिष्टातिल्प्रत्ययः प्रकृतेरुपादेशश्च निपातितः। ऊर्ध्वायां दिशि, ऊर्वाया दिशः, ऊर्ध्वा दिगिति वा अर्थः । एवं देशे कालेऽपि । ___ एनपा द्वितीया । षष्ठ्यतसर्थः इति षष्टयाः नित्यं बाधे प्राप्त आह-योगविभागादिति । एनपेति योगो विभज्यते । 'षष्ठयतसर्थ' इति पूर्वसूत्रात् षष्टीत्यनुवर्तते । एन. बन्तेन योगे षष्ठी स्यादित्यर्थः । द्वितीयेति योगान्तरम् । एनपेत्यनुवर्तते । एनबन्तेन योगे द्वितीया स्यादित्युक्तोऽर्थः । दक्षिणेनेति । 'एनबन्यतरस्यामदूरेऽपञ्चम्याः' इत्ये. नप् । एवमुत्तरेणेति । उत्तरेण ग्रामं ग्रामस्य वेत्युदाहरणमित्यर्थः । पूर्वेण ग्रामं ग्रामस्य वेत्याद्यपि बोध्यम् , दिक्शब्देभ्य एनम्विधेः । भाष्ये तु 'षष्ठयतसर्थ' इति सूत्रात् प्राक् 'एनपा द्वितीया' इत्यस्य पाठ इति 'पृथग्विना' इति सूत्रे उक्तम् । अतोऽत्र सत्यपि योगविभागे षष्ठीग्रहणानुवृत्तेरसम्भवादेनपा योगे षष्ठ्यसाधुरेवेति युक्तम् । दूरान्तिकाथैः । एतैरिति । दूरार्थकैरन्तिकार्थकैश्च शब्दोंगे इत्यर्थः । पञ्चमी चेति । ष. ट्यभावे 'अपादाने पञ्चमी' इत्यत अनुवृत्ता पञ्चमीति भावः । 'एनपा द्वितीया' इति 'पृथग्विनानानाभिस्तृतीया' इति द्वितीयातृतीये सन्निहिते अपि न समुच्चीयेते व्याख्यानात्।
शोऽविदर्थस्य । ज्ञः अविदर्थस्येति च्छेदः । ज्ञ इति ज्ञाधातोरनुकरणात् षष्ट्येकवचनम् । वित् ज्ञानं अर्थः यस्य विदर्थः, स न भवतीति अविदर्थः । ज्ञानार्थकभिन्नस्येति यावत् । तदाह-जानातेरज्ञानार्थस्येति । शेषत्वेनेति । सम्बन्धत्वेनेत्यर्थः। शेष इत्यनुवृत्तेरिति भावः । सर्पिषो ज्ञानमिति । वस्तुतः करणीभूतं यत्सर्पिः तत्सम्बन्धिनी प्रवृत्तिरित्यर्थः । अविदर्थस्येति लिङ्गादेव 'ज्ञा अवबोधने' इति धातोः प्रवृत्तौ वृत्तिः । 'षष्ठी शेषे' इति सिद्धेऽपि 'प्रतिपदविधाना षष्ठी न समस्यते' इत्येतदर्थ' वधनम् । अधीगर्थ । एषामिति । 'इक् स्मरणे नित्यमधिपूर्वः, तस्यार्थ इवार्थो यस्य सः अधीगर्थः। स्मरणार्थक इति यावत् । शेष हति । 'षष्ठी शेषे' इत्यतस्तदनुवृत्तेरिति भावः । मातुः ‘स्मरणमिति । वस्तुतः कर्मीभूतसर्पिसम्बन्धि स्मरणमित्यर्थः। सर्पिषो दयनमिति । वस्तुतः
For Private and Personal Use Only