________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[कारक
-
म् । बुद्धया मुक्तः । 'विभाषा' इति योगविभागादगुणे स्त्रियां च क्वचित् । धूमाद. ग्निमान् । नास्ति घटोऽनुपलब्धेः । (६०३) पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् २।३।३२॥ एभियोगे तृतीया स्यात् पञ्चमीद्वितीये च । अन्यतरस्यांना हणं समुच्चयार्थम् , पञ्चमीद्वितीये चानुवर्तेते। पृथग्रामेण-रामात-रामं वा । एवं विना, नाना । (६०४) करणे च स्तोकाल्पकृच्छकतिपयस्यासत्ववचनस्य २।३।३३॥ एभ्योऽद्रव्यवचनेभ्यः करणे तृतीयापञ्चम्यो स्तः। स्तोकेन स्तोइति ष्यन् । ननु धूमादग्निमानित्यादौ कथं प्रञ्चमी, धूमादेस्गुणत्वादित्यत आहयोगविभागादिति । 'विभाषा' इति योगो विभज्यते । हेतावित्यनुवर्तते, पञ्चमीति च । हेतौ पञ्चमी वा स्यादित्यर्थः। ततश्च धूमादग्निमानित्यादि सिद्धम् । ततः गुणेs. स्त्रियामिति । तत्र विभाषेत्यनुवर्तते पञ्चमीति च । गुणे हेतावस्त्रीलिङ्गे पञ्चमी वा स्यादित्युक्तोऽर्थः । ततश्च जाड्यावद्ध इत्यादि सिद्धम् । ननु विभाषेत्येव सिद्धे गुणेऽस्त्रियामिति व्यर्थमित्यत आह-अगुणे स्त्रियां च क्वचिदिति। योगविभागस्य इष्टसिद्धयर्थत्वादिति भावः । अत्रागुणे उदाहरति-धूमादिति । अग्निमानित्यनन्तरं ज्ञायत इति शेषः, धूमस्य अग्निज्ञानहेतुत्वात् अत्र धूमस्य अगुणत्वेऽपि हेतुत्वात् ततः पञ्चमीति भावः । स्त्रियामुदाहरति-नास्ति घट इति । घट इत्यनन्तरं इति ज्ञायत इति शेषः । अनुपलब्धेरिति । उपलब्धिः ज्ञानम् , तस्या अभावः अनुपलब्धिः । नन्त. त्पुरुषः । न चार्थाभावेऽव्ययीभावः शङ्कया, अर्थाभावे तयोविकल्पस्यावक्ष्यमाणत्वात्। __पृथग्विना । पञ्चमी द्वितीये चेति । तृतीयाभावपक्षे इति शेषः । 'अपादाने पञ्चमी' 'षष्ठयतसर्थप्रत्ययेन 'एनपा द्वितीया' 'पृथग्विना' इति सूत्रक्रमः । तत्र षष्ठीत्यस्वरितत्वान्नानुवर्तते, पञ्चमी द्वितीयेति चानुवर्तते। तथाच तृतीयाभावपक्षे पञ्चमी द्वितीया चेति भावः । ननु तृतीयाभावपने द्वितीयैव सन्निहितत्वात् स्यात् , नतु पञ्चम्यपि, षष्ठयतसर्थत्यत्र तदनुवृत्तेरभावात् । अतोऽत्र पञ्चम्याः समावेशोऽनुपपन्न इत्यत आह-अन्यतरस्याङ्ग्रहणमिति । तृतीया चेत्येतावतैव सन्निहितद्वितीयासमुच्च. यसिद्धरन्यतरस्यामिति गुरुयत्नकरणं व्यवहिताया अपि पञ्चम्याः समुच्चयार्थम् , अव्ययानामनेकार्थकत्वादिति भावः । ननु पञ्चम्याः षष्टयतसर्थ' इत्यत्राननुवृत्ताया इहानुवृत्तेरसम्भवात् कथमिह तदुपस्थितिरित्यत आह-पञ्चमीद्वितीये चानुवर्तते । मण्डूकप्लुत्येति शेषः । पृथग्रामेणेति । रामप्रतियोगिकभेदवानित्यर्थः । एवं विना ना. नेति । विना रामेण, रामात्, रामम् । नाना रामेण, रामात् , रामं वा । पृथग्विनानानास्त्रयोऽपि भेदार्थका इति केचित् । 'पृथग्विनान्तरेणत हिरुइनाना च वर्जने ।' इत्यमरः । रामस्य वर्जने सुख्खं नास्तीत्यर्थः । करणे च । एभ्य इति । स्तोक अल्प
For Private and Personal Use Only