________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता ।
४५३
हरेः संसारः। परिरत्र वर्जने । लक्षणादौ तु हरि परि । आ मुक्तेः संसारः । आ सकलाद् ब्रह्म । (५) प्रतिः प्रतिनिधिप्रतिदानयोः १४॥ २॥ एत. योरथयोः प्रतिरक्तसज्ञः स्यात् । (६००) प्रतिनिधिप्रतिदाने च यस्मात् २।३।११॥ अत्र कर्मप्रवचनीयोंगे पञ्चमी स्यात् । प्रद्युम्नः कृष्णात्प्रति । तिलेभ्यः प्रतियच्छति माषान् । (६०१) भकर्तर्यणे पञ्चमी २॥३॥२४॥ कर्तृवर्जितं यहणं हेतुभूतं ततः पञ्चमी स्यात् । शताबद्धः । अकर्तरि किम् । शतेन बन्धितः । (६०२) विभाषा गुणेऽस्त्रियाम् २।३।२५॥ गुणे हेतावस्त्रीलिङ्गे पञ्चमी वा स्यात् । जाडयात्-जाडयेन वा बद्धः । गुणे किम् । धनेन कुलम् । अस्त्रियाम् कि. आह-परिरत्रेति । 'पञ्चम्यपाल्परिभिः' इत्यत्र वर्जनार्थकेनापेन साहचर्यात् परिरपि वर्जनायक एवं गृह्यत इत्यर्थः । श्रा मुक्तरिति । मुक्तेः प्रागिति यावत् । आसकलादिति । ब्रह्म सकलमभिव्याप्य वर्तत इत्यर्थः। ___ प्रतिः प्रतिनिधि । सदृशः प्रतिनिधिः, दत्तस्य प्रतिनिर्यातनं प्रतिदानम् । उक्तसंश इति । कर्मप्रवचनीयसंज्ञक इत्यर्थः । प्रतिनिधि : अत्रेति । सूत्रोक्तविषये इत्यर्थः । सूत्रे यस्मादिति षष्ट्यर्थे पञ्चमी अस्मादेव निर्देशात् । 'कृष्णस्य प्रतिनिधिः' इति तु 'ज्ञा. पकसिद्धं न सर्वत्र' इति समाधेयम् । तथाच यत्सम्बन्धिनी प्रतिनिधिप्रतिदाने तस्मात् कर्मप्रवचनीययुक्तात्पञ्चमीत्यर्थः फलति । प्रद्युम्नः कृष्णात्प्रतीति । युद्धादौ प्रद्यु. म्नः कृष्णनिरूपितसादृश्यवानित्यर्थः । पञ्चम्यर्थः सादृश्यम् । प्रतिस्तु तद्द्योतकः । तिलेभ्य इति । ऋणत्वेन गृहीतान् तिलान् स्वरूपेण मूल्याधात्मना वा प्रत्यर्पयती. त्यर्थः । कर्मणि पञ्चमी । अकर्तणे । हेतौ' इति सूत्रमनुवर्तते । अकर्तरि हेतुभूते ऋणे विद्यमानादित्यर्थः । फलितमाह-कवर्जितमिति । कर्तृसंज्ञारहितमित्यर्थः । शताद्वद्ध इति । नियमितकाले प्रत्यर्पणाभावे सति सुवर्णादिशतेन ऋणेन हेतुना अधर्मणो बद्ध इत्यर्थः । हेतुतृतीयापवादः । शतेन बन्धित इति । अधर्मणः उत्तमणेनेति शेषः । बन्धे. हेतुमण्ण्यन्तात्कर्मणि क्तः । अधमर्णः उत्तमणेन बद्ध इत्यण्यन्तस्यार्थः। शतेन ऋणेन प्रयोजकका उत्तमणेन प्रयोज्यका बन्धन कारितः अधर्मण इति ण्यन्तस्यार्थः । अत्र शतमृर्ण प्रयोजकत्वात् कर्तृसंज्ञं हेतुसंज्ञं च, 'तत्प्रयोजको हेतुश्च' इत्यत्र चकारेण कर्तृसंज्ञाया अपि विधानात् । ततश्च शतशब्दात् कर्तरि तृतीयां बाधित्वा अप. वादत्वात् पञ्चमी स्यात् । अतः अकर्तरीत्युक्तमिति भावः । शतस्य हेतुत्वेऽपि कर्तृ. त्वान्न ततः पञ्चमीति भावः।
विभाषा । हेतावित्यनुवर्तते । तदाह-गुणे हेतावस्त्रीलिङ्ग इति । विद्यमानादिलि शेषः । जाड्यादिति । जडस्य भावो जाड्यम् । 'गुणवचनब्राह्मणादिभ्यः कर्मणि च.
For Private and Personal Use Only