________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५२
सिद्धान्तकौमुदी
[कारक
-
वा सेव्यो हरिः । 'अपपरिबहिः- ( स ६६६) इति समासविधानात् ज्ञाप. काद्वाहियोंगे पञ्चमी । प्रामाद्वहिः । (५६६) मपपरी वर्जने ११४॥ एतौ वर्जने कर्मप्रवचनीयौ स्तः। (५६७) प्राङमर्यादावचने ॥ भा. मर्यादायामुक्कसम्ज्ञः स्यात् । वचनप्रहणादभिविषावपि । (48) पञ्चम्यपाङ्: परिभिः २।३।१०॥ एतैः कर्मप्रवचनीयोगे पञ्चमी स्यात् । अप हरेः, परि च 'कार्तिक्याः प्रभृति' इति भाष्यव्याख्यावसरे तत आरभ्येत्यर्थ इति कैयट आह । तत्र हि तत इति पञ्चम्यास्तसिः । एतत् सर्वमभिप्रेत्योदाहरति-भवात् प्रभृति, भारभ्य वेति । भवः उत्पत्तिः, आरभ्येत्यस्यावधि परिगृह्येत्यर्थः । प्रभृतीत्यव्यमप्येतदर्थकमेव । भवमवधिं परिगृह्य हरिः सेव्य इत्यर्थः । उत्पत्तिक्षणात्मकपूर्वावधिकोत्तरकाले सर्वदा आमरणं हरिस सेव्य इति यावत् । अत्रारभ्येति क्रियापेक्षया कर्मत्ववि. वक्षायां द्वितीयैव, उपपदविभक्तेः कारकविभक्तिर्बलीयसी' इत्युक्तेः । यथा 'सूर्योदयमारभ्य आस्तमयात् जपति' इत्यादौ । शेषत्वविवक्षायां तु षष्ठी बाधित्वा भवशब्दात् पञ्चमी । प्रभृतिशब्दयोगे तु आरभ्येत्यर्थे कदापि न द्वितीया, प्रभृतिशब्दा. थस्यावधि परिगृह्येत्यल्यावध्यादिघटितत्वेन क्रियात्वाभावात् । अपपरीति । बहि.
शब्दयोगे पञ्चमी सिद्धवत्कृत्य 'अपपरिबहिरञ्चवः पञ्चम्या' इति समासविधा. नात बहिशब्दयोगे पञ्चमी विज्ञायते इत्यर्थः । इदच 'अपपरि इति सूत्रे भाष्ये स्पष्टम् । 'करस्य करभो बहिः' इति त्वसाध्वेव। 'ज्ञापकसिद्धं न सर्वत्र' इति वा क. थञ्चित्समाधेयम् । " अपपरी वर्जने । कर्मप्रवचनीयौ स्त इति । कर्मप्रवचनीयाः इत्यधिकृतस्य द्विवचनेन विपरिणाम इति भावः । वर्जने किम् । परिषिञ्चति । सर्वतः सिञ्चतीत्यर्थः । मत्रो. पसर्गत्वात् 'उपसर्गात्सुनोति' इति षत्वम् । आमर्यादावचने । उक्तसंश इति । कर्मप्र. वचनीयसंज्ञक इत्यर्थः । ननु 'आड्मर्यादायाम्' इत्येव सिद्ध वचनग्रहणं व्यर्थमित्यत आह-वचनग्रहणादिति । तेन विनेति मर्यादा, तेन सहेत्यभिविधिः। मर्यादाशब्दो यत्रोच्यते तन्मर्यादावचनम् 'आइमर्यादाभिविध्योः' इति सूत्रम् । तत्र य आ दृष्टः स कर्मप्रवचनीयसंज्ञक: स्यादित्यर्थः । तथाच मर्यादाभिविध्योराङ् कर्मप्रवचनीय इति फलतीति भावः । पञ्चम्यपाङपरिभिः । एतैरिति । अप आङ् परि इत्येतैरित्यर्थः । कर्मप्रवचनीयैरिति । कर्मप्रवचनीययुक्ते इत्यतस्तदनुवृत्तेरिति भावः। अप हरेः परि हरेः संसार इति । अपहरेः संसारः परिहरेः संसार इत्यन्वयः । हरि वर्जयित्वा जनिमृतिचक्रात्मकं संसरणमित्यर्थः । ननु 'वृक्षं प्रति विद्योतते, भक्तो हरि प्रति' इत्यादौ 'लक्षणेत्यम्भूत' इति कर्मप्रवचनीयत्वात् 'कर्मप्रवचनीययुक्ते द्वितीया' इति द्वितीयां परत्वात् अपवादत्वाच्च बाधित्वा 'पञ्चम्यपाइपरिभिः' इति पञ्चमी स्यादित्यत
For Private and Personal Use Only