________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६]
बालमनोरमासहिता ।
१५१
शब्दो दिक्शब्दः । तेन सम्प्रति देशकालवृत्तिना योगेऽपि भवति । चैत्रात्पूर्वः फा. स्गुनः। अवयववाचियोगे तु न । 'तस्य परमानेडितम्' ( स ८३) इति निर्देशात् । पूर्व कायस्य । अचूत्तरपदस्य तु दिक्शब्दत्वेऽपि 'षष्टयतसर्थ-(सू ६.९) इति षष्ठीं बाधितुं पृथग्रहणम् । प्राक्-प्रत्यग्वा प्रामात् । आबु दक्षिणा प्रामात् । आहि, दक्षिणाहि प्रामात् । 'अपादाने पञ्चमी' (सू ५८७ ) इति सूत्रे 'कार्तिक्याः प्रभृति' इति भाष्यप्रयोगात्प्रमृत्यर्थयोगे पञ्चमी। भवात्प्रमृति-आरभ्य
-
-
चैत्रात् पूर्वः फाल्गुन इत्यत्र पूर्वशब्दस्य कालवाचकतया दिग्वाचकत्वाभावात् कथं तधोये षञ्चमीत्यत आह-दिशि दृष्ट इति । रूढ्या दिग्विशेषवाचकाः पूर्वादय एक गृह्यन्ते । नत्वेन्द्रीककुबादयः । सम्प्रतीति। कदाचिदिग्वाचकानामिदानी कालवाचकानामपि योगे पश्चमी भवतीत्यर्थः । नन्वेवं सति पूर्व कायस्येत्यत्रापि स्यादित्यत आह-अवयववाचीति। तस्य परमिति । तस्येति हि प्रकृतं द्विरुक्तं परामशति । द्विरुक्तस्य परं परावयवभूतमाडितमिति तदर्थः । पूर्व कायस्येति । शरीरस्य पूर्वा. वयव इत्यर्थः । ___ अञ्चुधातुः उत्तरपदं यस्य सः अञ्चूत्तरपदः प्रागादिदिक्छब्दः, नतु सध्रयङ्इ. त्यादिशब्दोऽपि, दिक्शब्दसाहचर्यात् । तेन सध्रयङ् देवदत्तेनेत्यत्र न पञ्चमी । ननु दिक्शब्दत्वादेव सिद्धे अञ्चूत्तरपदग्रहणं व्यर्थमित्यंत आह-अञ्चूत्तरपदस्येति । ष. ष्ट्यतसर्थेत्यनन्तरं परत्वात् प्राप्तामिति शेषः । प्राक् प्रत्यग्वा ग्रामादिति । ग्रामावधिक इत्यर्थः । आजिति । आन्प्रत्ययान्तयोगे उदाहरणं वक्ष्यत इति सूचनमिदम् । दक्षिणा ग्रामादिति । ग्रामावधिकायां दक्षिणस्यां दिशीत्यर्थः । श्राहीति । आहिप्रत्ययान्तयोगे उदाहरणसूचनमिदम् । दक्षिणाहि ग्रामादिति । ग्रामावधिकायां दक्षिणस्यां दिशि दर इत्यर्थः । 'आहि च दूरे' इत्याहिप्रत्ययः । आजाहिप्रत्ययान्तयोदिक्शब्दत्वेऽपि 'षध्यतसर्थ इति षष्टी बाधितुं पृथक् ग्रहणम्। नन्वेवमपि भवात्प्रभृत्यारभ्य वा सेव्यो हरिः' इत्यादौ कथं पञ्चमी । अन्यादिशब्दयोगाभावादित्यत-आह-अपादाने इति । प्रभृतियोग इति । प्रभृत्यर्थकशब्दयोगे इत्यर्थः। तथा हि-'अपादाने पञ्चमी' इति सूत्रे भाष्ये 'यतश्चाध्वकालनिमानम्' इति वार्तिकं पठित्वा कार्तिक्याः आग्रहायणी मासे इत्युदाहृत्य 'इदं न वक्तव्यम्' इति तद्वार्तिकप्रत्याख्यानमुपक्षिप्य इद. मन्त्र प्रयोक्तव्यं सन्न प्रयुज्यते, कातिक्याः प्रभृत्याग्रहायणी मासे' इत्युक्तम् । प्रभृ. तिशब्दाभावेऽपि तदर्थसत्तया पञ्चमी सिद्धेत्यर्थः। एवं वदता भाष्यकृता 'प्रभृत्यर्थकशब्दयोगे पञ्चमीति वचनं ज्ञाप्यते । अन्यथा पञ्चम्यर्थ वातिकस्यावश्यकत्वात्त. इसङ्गतिः स्पष्टैव । एवञ्च प्रभृतिशब्दपर्यायशब्दयोगेऽपि पञ्चमी भवति । अत एक
For Private and Personal Use Only