________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
પૂર્વ
सिद्धान्तकौमुदी
[ कारक
१४७७)। 'तद्युक्तादध्वनः प्रथमासप्तम्यो' ( वा १४७९ ) । ' कालात्सप्तमी 'च वक्तव्या' ( वा १४७८ ) । वनाद् ग्रामो योजनं - योजने वा । कार्तिक्या आग्रहायणी मासे |
1
(५8५) मन्यारादित र दिक्शब्दाञ्चूत्तरपदाजाहियुक्ते २|३|२६|| एतैर्योगे पञ्चमी स्यात् । अन्येत्यर्थग्रहणम् । इतरग्रहणं प्रपवार्थम् । अन्यो भिन्न इतरो वा कृष्णात् । आराद्वनात् । ऋते कृष्णात् । पूर्वो प्रामात् दिशि दृष्टः च्येत्येकं वाक्यम् । तत्र पञ्चमीति पाठेऽप्ययमेवार्थः । तद्युक्तादिति । तेन पञ्चम्यन्तेन युक्तादन्वितात् अध्ववाचिनः प्रथमासप्तम्यौ वाच्ये इति द्वितीयं वाक्यम् । 'कालासप्तमी च वक्तव्या' इति वाक्यान्तरम् । तद्युक्तादित्यनुषज्यते । तेन पञ्चम्यन्तेन अन्वितात् कालवाचिनः सप्तमी वक्तव्येत्यर्थः । वनादिति । अत्र योजनात्मकमध्वपरिमाणं वनेन पूर्वावधिना परिच्छिद्यते, कस्मादारभ्य योजनमित्याकाङ्क्षोत्थानात् । योजने योजनमिति प्रथमासप्तम्योरपि स्वोत्तराव्यवहितदेशवृत्तित्वमर्थः । वनात्मक - पूर्वावधिक योजनोत्तरदेशे ग्राम इत्यर्थः । अवधित्वसत्त्वेऽपि विश्लेषाप्रतीतेर्ध्रुवमित्यपादानत्वाभावाद्वचनम् । कार्तिक्या इति । कार्तिक्याः मासे आग्रहायणीत्यन्वयः । अत्र मासात्मकं कालपरिमाणं कार्तिक्या पूर्वावधिना परिच्छिद्यते, कस्मादारभ्य मास इत्याकाङ्गोत्थानात् । मास इति सप्तम्यास्तु स्वोत्तराव्यवहितकालवृत्ति त्वमर्थः । कार्तिकपौर्णमास्यात्मकपूर्वावधिकमासोत्तरकाले मार्गशीर्ष पौर्णमासीत्यर्थः ।
अन्यात् । युक्त इति भावे क्त इत्याह- प्रभियोगे इति । अन्य, आरात्, इतर ऋते, दिक्शब्द, अञ्चूत्तरपद, आच, आहि एतैरष्टभिर्योगे सतीत्यर्थः । भिन्नादिशब्दयोगे पञ्चम साधयितुमाह- अन्येत्यर्थ ग्रहणमिति । व्याख्यानादिति भावः । अन्यार्थक शब्दयोगे पञ्चमीति फलितम् । तहतरग्रहणं व्यर्थमन्यार्थकत्वादेव सिद्धेरित्यत आह - इतरग्रहणं प्रपच्चार्थमिति । 'पचि विस्तारे' | अन्यशब्द. स्य अन्यार्थकशब्दग्रहणोपलक्षणार्थत्वकथनस्य प्रयोजनकथनार्थमिति यावत् । श्रन्यो भिन्न इतरो वेति । भेदवान् विलक्षण इत्याद्युपलक्षणमिदम् । कृष्णप्रतियोगिकभेदवानित्यर्थः । षष्टयपवादोऽयम् । अन्यादिशब्दानामवधिनियमसत्त्वेऽपि संयोगविश्लेषाभावादपादानत्वस्य न प्रसक्तिः । एवमग्रेऽपि । आराद्वनादिति । वनस्य दूरं समीपं वेत्यर्थः । ' आराद्दूरसमीपयो:' इत्यमरः । ऋते कृष्णादिति । ऋते इत्येकारान्तमव्ययम् । 'ऋते वर्जने इत्यमरः । कृष्णस्य वर्जने सुखं नास्तीत्यर्थः । 'क्व कर्मप्रध्वंसः फलति पुरुषाराधनमृते' इति शिवरहस्यान्तर्गतस्तुतिगतः प्रयोगस्त्वार्षः । ' ततोऽन्यनापि दृश्यते' इति वा द्वितीया । 'ऋते द्वितीया च' इति चान्द्रं सूत्रम् । अथ दिक्छब्दयोगे उदाहरति - पूर्वी ग्रामादिति । ग्रामावधिकपूर्वदिक्वती' ग्राम इत्यर्थ: : ननु
For Private and Personal Use Only