________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४४
सिद्धान्तकौमुदी
[कारक
(सू १७६५) 'स एषां ग्रामणी: (सू १८७८ ) इति निर्देशात् । तेन 'प्रभु. बेंभूर्भुवनत्रयस्य' इति सिद्धम् । वषडिन्द्राय । चकारः पुनर्विधानार्थः । तेनाशीविवक्षायां परामपि 'चतुर्थी चाशिषि- (सू ६३१) इति षष्ठीं बाधित्वा चतुर्येव भवति । स्वस्ति गोभ्यो भूयात् ।
- (१८४) मन्यकर्मण्यनादरे विभाषाऽप्राणिषु २॥३१७॥ प्राणिवर्जे मन्यतेः कर्मणि चतुर्थी वा स्यात्तिरस्कारे । न त्वां तृणं मन्ये णाय वा । इयना निर्देशात्तानादिकयोगे न । न त्वां तृणं मन्वे । अप्राणिवित्यपनीय नौकाकान्नशुकसगालवर्जेष्विति वाच्यम्। ( वा १४६४ ) तेन 'न त्वा मावं मन्ये' इत्यत्रा
षष्ठीत्यत आह-प्रभ्वादियोगे षष्ठयपि साधुरिति । कुत इत्यत आह-स एषां ग्रामणी. रिति निर्देशादिति । नन्वेवं सति दैत्येभ्यः प्रभुरिति चतुर्थी न स्यात् । अलंशब्दस्तु पर्याप्तीतरार्थक एव भविष्यतीत्यत आह-तस्मै प्रभवतीति । वषडिन्द्रायेति । इन्द्रोदूदेश्यक हविर्दानमित्यर्थः । ननु स्वस्ति गोभ्यो भूयात् इत्याशीर्वाक्ये चतुथ्येवेष्यते। तत्र 'चतुर्थी चाशिष्यायुष्य इत्यादिना परत्वात् पक्षे षष्ठीप्रसङ्ग इत्यत आहचकारः पुनर्विधानार्थ इति । तेनेति । पुनर्विधानसामथ्येनेत्यर्थः।। ___ मन्यकर्मणि । अप्राणिज्विति च्छेदः । 'मन ज्ञाने' दिवादिः, श्यन्विकरणः, 'मनु अवबोधने तनादिरुविकरणः । तत्र मन्येति श्यना निर्देशात् देवादिकस्य ग्रहणमि. त्याह-मन्यतेरिति । कर्मणीति। अतो द्वितीयां बाधित्वा पक्षे चतुर्थीति सूचितम् । तिरस्कारे इति । अनादर इत्यस्य व्याख्यानमेतत् । 'मनादरः परिभवः परीभावस्तिरस्क्रिया' इत्यमरः । न त्वां तृणमिति । हे देवदत्त त्वां तृणत्वेनापि मन्ये इत्यर्थः । न . पादानादयमों लभ्यते। तृणादप्यधमत्वप्रतीतेस्तिरस्कारातिशयः फलितः । तृणं त्वां मन्ये तृणाय वेत्युक्तौ तु तृणसाम्यमेव प्रतीयेत । न तु ततोऽप्यपकृष्टत्वम् । एत. देवाभिप्रेत्य भाष्येऽपि नअपात्तः। न च मन्यकर्मत्वाविशेषात् त्वामिति युष्मच्छ. ब्दादपि चतुर्थी शङ्कया, अनादरद्योतके कर्मणि इत्यर्थस्य विवक्षितत्वात् । तृणमेव ह्यत्रानादरद्योतकम् , न तु युष्मदर्थः । श्यनैति । तानादिकमनुधातुकर्मणि द्वितीयैव, मतु पक्षे चतुर्थीति भावः । न त्वां तृणं मन्वे इति। मनुधातोरुविकरणस्य लडुत्तमपुरुषै. कवचनम् । ननु न त्वां नावमन्नं मन्ये' इत्यत्रापि चतुर्थीविकल्पः स्यादित्यतिव्या. प्तिः। न त्वां शुने मन्ये इत्यादौ तु प्राणित्वात् चतुर्थीविकल्पो न स्यादित्यव्या. तिः । कर्मणः प्राणित्वादित्यत आह - अप्राणिवित्यपनीयेति । न त्वां नावं मन्ये इति । जीणों नावं प्रति वाक्यमेतत् । न त्वामन्नं मन्ये इत्युप्युदाहायम् । कुत्सितमन्नं प्रति वाक्यमेतत् । उभयत्राप्यप्राणित्वेऽपि न चतुर्थीविकल्पः, किन्तु द्वितीयैवेति
For Private and Personal Use Only