________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६]
बालमनोरमासहिता ।
(५८३) नमःस्वस्तिस्वाहास्वधाऽलंवषडयोगाच्च २|३|१६ ॥ एभिर्योगे चतुर्थी स्यात् । हरये नमः । ' उपपदविभक्तेः कारकविभक्तिर्बलीयसी' ( प १०३ ) | नमस्करोति देवान् । प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । 'अलमिति पर्याप्त्यर्थग्रहणम्' ( वा १४६२ ) । तेन दैत्येभ्यो हरिरलंप्रभुः - समर्थ::- शक्त इत्यादि । प्रभवादियोगे षष्ठयपि साधुः । ' तस्मै प्रभवति - '
४४३
'
न चतुर्थी । क्रियार्थं क्रियोपपदत्वाभावेन तुमर्थकत्वाभावात् । भाववचनादिति किम् । पाचको व्रजति । पक्तुं व्रजतीत्यर्थः । 'तुमुन्ण्वुलौ' इति ण्वुल् । तस्य तुमर्थकत्वेsपि 'भावे' इत्यधिकारे विध्यभावान्न चतुर्थी । तादर्थ्यस्य ण्वुलैवोक्तत्वान्न तादर्थ्य. चतुर्थी, किन्तु प्रथमेव ।
·
नमः स्वस्ति । युज्यत इति योगः कर्मणि घञ् । नमस् इत्यादिभिर्युक्तादित्यर्थः । फलितमाह - एभियेोगे इति । न च तादर्थ्यचतुर्थ्या गतार्थत्वं शङ्कयम्, तादर्थ्यस्य शेषत्वविवक्षायां षष्ठीनिवारणार्थस्वात् । तादर्थ्यं हि उपकार्योपकारकभावः, तस्य यदा सम्बन्धत्वेन भानं तदा षष्ठी यथा 'गुरोरिदं 'गुर्वर्थम्' इति भाष्ये स्पष्टम् । एवं च नमः स्वस्त्यादियोगे तादर्थ्यस्य शेषत्वविवक्षायामपि चतुध्यैवेत्येतदर्थमिदं सूत्रम् । ननु नमस्करोति देवानित्यत्रापि चतुर्थी स्यादित्यत आह-उपपदविभक्तेरिति । पदान्तरयोग निमित्तिका विभक्तिः उपपदविभक्तिः, तदपेक्षया कारकविभक्तिर्बलीयसीत्यर्थः । 'अन्तरान्तरेण' इति सूत्रे भाष्ये पठितमिदं वचनम् । तच न्यायसिद्धम् । क्रि. याकारकयोर्हि सम्बन्धः अन्तरङ्गः । उपपदार्थेन तु यत्किञ्चित्क्रियाकारकभावमूलकः सम्बन्ध इति तन्निमित्ता विभक्तिर्बहिरङ्गेति कैयटः । अन्ये तु उपपदविभक्त्या सम्बन्धसामान्यमवगम्यते, विशेषावगमस्तु । प्रकरणादिपर्यालोचनया लभ्यः । कारकविभक्त्या तु कर्मत्वादिसम्बन्धविशेषो झटित्येवागम्यत इति सा बलीयसीत्याहुः । नमस्करोति देवानिति । करशिरस्संयोगादिना तोषयतीत्यर्थः । करशिरस्संयोगादिमात्रार्थत्वे अकर्मकत्वापातात् । प्रजाभ्यः स्वस्तीति । प्रजासम्बन्धि कुशलमित्यर्थः । नये स्वाहेति । अग्न्युद्देश्यकं द्रव्यदानमित्यर्थः । पितृभ्यः स्वधेति । पित्रद्देश्यकं द्रव्यदानमित्यर्थः । 'स्वं रूपं शब्दस्य' इति अलंशब्दस्यैव ग्रहणे कुमारीणामलङ्कार इत्यत्रातिव्याप्तिः । किञ्च दैत्येभ्यो हरिरलमित्यत्रैव स्यात्, दैत्येभ्यो हरिः प्रभुरित्यादा न स्यादित्यत आह-अलमितीति । वार्तिकमेतत् । अलमित्यनेन पर्याप्तयर्थकशब्दानां ग्रहणमित्यर्थः । तेनेति । पर्याप्तयर्थग्रहणेनेत्यर्थः । इत्यादीति । आदिना कुमारीणामलङ्गार इत्यत्रातिव्याप्तिनिराससङ्ग्रहः । ननु 'प्रभुर्बुभूषुर्भुवनत्रयस्य' इत्यादौ कथं
।
I
For Private and Personal Use Only