________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४२
सिद्धान्तकौमुदी
[कारक
कर्मणि स्थानिनः २।३।१४॥ क्रियार्था क्रिया उपपदं यस्य तस्य स्थानिनोऽप्र. युज्यमानस्य तुमुनः कर्मणि चतुर्थी स्यात् । फलेभ्यो याति । फलान्याहतुं याती. त्यर्थः । नमस्कुर्मी नृसिंहाय । नृसिंहमनुकूलयितुमित्यर्थः । एवं 'स्वयम्भुवे नमस्कृत्य' इत्यादावपि । (५८२) तुमर्थाच्च भाववचनात् २।३।१५॥ 'भाववचना. श्व' (सू ३१८०) इति सूत्रेण यो विहितस्तदन्ताच्चतुर्थी स्यात् । यागाय याति यष्टुं यातीत्यर्थः। शेषणम् । स्थानं प्रसचिरस्यास्तीति स्थानी, तस्येति विग्रहः । अप्रयुज्यमानस्येति यावत् । तादृशस्य तुमुन्नन्तस्य कर्मणि चतुर्थीति फलितम् । 'तुमुन्ण्वुलौ. क्रियायां क्रियार्थायाम्। इति तुमुन्विधिमहिम्ना क्रियाफलकमुपपदं क्रियावाच्येव लभ्यते । तदाह-क्रिया क्रियेति । स्थानिन इत्यस्य व्याख्यानम्-अप्रयुज्यमानस्येति । फलेभ्यो यातीत्यत्र कस्य तुमुन्नन्तस्य प्रसक्तिरित्यत आह-फलान्याहर्तुमिति । इह फलाहरणक्रियार्था यानक्रिया, तद्वाचके उपपदे आहर्तुमित्यध्याहारलभ्यतुमुन्नन्तार्थाहरणक्रियां प्रति फलानां कर्मत्वात् चतुर्थी द्वितीयापवादः । नच तादथ्यं चतुर्थां गतार्थता शङ्कया, नहि यानक्रिया फलार्था, किन्तु फलकर्मकाहरणक्रियार्थव, अतो न फलेभ्यः स्तादर्थ्यचतुर्थीप्रसक्तिः । एवं च फलकर्मकाहरणक्रियार्या यानक्रियेति बोधः । उदा. हरणान्तरमाह-नमस्कुर्म इति। तुमुन्नन्तार्थाध्याहारं दर्शयति-नृसिंहमनुकूलीयतु. मिति । नचात्र 'नमास्वस्तिः इत्येव चतुर्थी सिद्धेति वाच्यम् , उपपदविभक्तेः कार. कविभक्तिर्बलीयसी' इति द्वितीयापत्तेः । एतत्सूचनार्थमेवेदमुदाहरणान्तरं दर्शितम् ।
तुमर्थाच्च । 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति सूत्रम् । क्रियार्थायां क्रियायामुपपदभूतायां भविष्यति काले तुमुन्ण्वुलो स्तः । भोक्तुं व्रजति, भोजको व्रजति, भविष्य जिक्रियार्थी व्रजतिरत्रोपपदम् । अस्य तुमुनः अर्थ इवार्थो यस्य तस्मादिति विग्रहः । भावः क्रिया, उच्यते अनेनेति वचनः, भावस्य वचनः भाव. वचनः, तस्मादिति विग्रहः । क्रियावाचिन इति यावत् । प्रत्ययादिति शेषः । तत्र 'अव्ययकृतो भावे इति तुमुनो भाव एव विहितत्वेन तुमर्थकस्य प्रत्ययस्य भावव. चनत्वे सिद्ध पुनर्भाववचनग्रहणं सूत्रविशेषपरिग्रहणार्थमित्याह-भाववचनाश्चेति । भाषे इत्यधिकृत्य ये घनादिप्रत्यया विहिताः ते क्रियार्थक्रियायामुपपदभूतायां भविष्यति स्युरिति तदर्थः । यागाय यातीत्याधुदाहरणम् । एवं च क्रियार्थक्रियो। पपदत्वलाभार्थं तुमर्यादिति विशेषणम् । अत्र तादर्थ्यस्य तुमुनेव घमा घोतितत्वात् 'उकार्यानामप्रयोगः' इनि न्यायेन तादर्थ्यचतुर्थ्या अप्रासौ प्रथमायाः प्रासाविद वचनम् । तुमादिति किम् । पाकः त्यागः इत्यादौ घनो भावे इत्यधिकारस्थत्वेऽपि
For Private and Personal Use Only