________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६]
बालमनोरमासहिता।
-
(५८०) परिक्रयणे सम्प्रदानमन्यतरस्याम् ॥४४॥ नियतकालं भूत्या स्वीकरणं परिक्रयणम् तस्मिन्साधकतमं कारकं सम्प्रदानसो वा स्यात् । शतेनशताय वा परिकीतः । 'तादयें चतुर्थी वाच्या' (वा १४५८ ) । मुक्तये हरि भजति । 'क्लपि सम्पद्यमाने च' (वा १४५९)। भक्तिर्ज्ञानाय करूपते-सम्पयतेजायते इत्यादि । 'उत्पातेन ज्ञापिते च' (वा १४६. ) वाताय कपिला विद्युत । 'हितयोगे च. (वा १४६१)। ब्राह्मणाय हितम् । (५८१) क्रियार्थोपपदस्यच
परिक्रयणे । नियतकालमिति । तुभ्यमेतावद्वतनं दीयते, तत् गृहन् एतावन्त काल त्वं मम कर्मकरो मव इत्येवं परिमितकाल भृत्या स्वीकरण परिक्रयणमित्यर्थः । साधकतममित्यनुवर्तते । तदाह-तस्मिन् साधकतममिति । सम्प्रदानत्वाभावे करण. संज्ञा । शतेनेति । सुवर्णादियत्किञ्चिद्व्यशतेनेत्यर्थः । तादर्थे चतुर्थी वाच्येति । 'चतु. थीं सम्प्रदाने' इति सूत्रभाष्ये पठितमेतत् । तस्मै इदं तदर्थम् । अथेन नित्यसमासः । तदर्थस्य भावः तादर्थ्यम् । ब्राह्मणादित्वात् ष्यम् । तेन च उपकार्योपकार. कभावसम्बन्धी विवक्षितः । तत्र उपकार्यादेव चतुर्थी, भाष्ये यूपाय दारु, कुण्डलाय हिरण्यम् , इत्युदाहृतत्वादित्यभिप्रेत्योदाहरति-मुक्तये इति मुक्त्यर्थमित्यर्थ : उपकार्यत्वं च बहुविधं जन्यत्वादि । यथा मुक्तये हरिं भजतीति, मुक्तिर्जन्येति गम्यते प्राप्यत्वं वा, ब्राह्मणाय दधीति ब्राह्मणस्योपकार्यत्वं गम्यते इत्यादि । नचैवमपि अने. नैव सिद्धे 'चतुर्थी सम्प्रदाने' इति सूत्रं सम्प्रदानसंज्ञाविधानं च व्यर्थमिति वाच्यम् , 'हरये रोचते भक्तिः' इत्यादौ 'रुच्यर्थानां प्रीयमाणः' इत्यार्थं तदावश्यकत्वादिति भाष्ये स्पष्टम् । क्लपि सम्पद्यमाने चेतिाक्लपीति सप्तमी, सम्पत्तिः विकारात्मना उत्पत्तिः परिणाम इति यावत् । क्लपिधातौ प्रयुज्यमाने सति सम्पद्यमानेऽथें वर्तमानात् चतुर्थी वाच्येत्यथः । भक्तिरिति । ज्ञानात्मना परिणमते इत्यर्थः। क्लपीत्यर्थग्रहणमित्यभि. प्रत्योदाहरति--सम्पद्यते, जायते इत्यादीति। आदिना परिणमते इत्यादिसंग्रहः । परिणामस्वप्रकारकबोधार्थमिदं वचनम् । अन्यथा तादर्थ्यचतुर्टीव सिद्धमित्याहुः । उत्पातेन शापिते चेति । अशुभसूचकः आकस्मिकः भूतविकारः उत्पातः, तेन सूचितेऽथें विद्यमानात् चतुर्थी वाच्येत्यर्थः । वातायेति । महावातस्य सूचिकेत्यर्थः । हितयोगे चेति । चतुर्थी वाच्येति शेषः । ब्राह्मणाय हितमिति । ब्राह्मणस्य सुखकृदित्यर्थः । याजनादीति शेषः।
क्रियार्थ । क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था । क्रियेति विशेष्यमध्याहार्यम् । क्रियाफलकक्रियावाचकमिति यावत् । क्रियार्था क्रिया उपपदं यस्येति विग्रहः । तुमुनो विशेषणमेतत् । उपोच्चरितं पदम् उपपदम् । स्थानिन इत्यपि तद्वि
For Private and Personal Use Only