________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४०
सिद्धान्तकौमुदी
[कारक
-
पूर्वस्य कर्ता १४०॥ माभ्यां परस्य शृणोतेोंगे पूर्वस्य प्रवर्तनारूपस्य व्यापारस्य कर्ता सम्प्रदान स्यात् । विप्राय गो प्रतिशृणोति आशृणोति वा । वि. प्रेण मह्यं देहीति प्रवर्तितस्तत्प्रतिजानीते इत्यर्थः । (५७४) मनुप्रतिगृणध १४४१॥ भाभ्यां गृणातेः कारक पूर्वव्यापारस्य कर्तृभूतमुक्तसम्झं स्यात् । होत्रेऽनुगृणाति प्रतिगृणाति वा । होता प्रथमं शंसति, तमध्वर्युः प्रोत्साहयतीत्यर्थः ।
-
इति लिङ्गात् । तदाह-शुभाशुभं पर्यालोचयतीत्यर्थ इति । अत्र शुमस्याशुभस्य च प्रश्नविषयस्य धात्वर्थापलब्ग्रहादकर्मकावेतो। अत एव राध्यतीति श्यन्नुपपद्यते। अन्यथा 'राधोऽकर्मकात्। इति नियमात् श्यन् न स्यात् । एवञ्च कि कृष्णस्य शुभमशुभ वेति पृष्टो गर्गः कृष्णविषयकं शुभाशुभ पर्यालोचयतीत्यर्थः । कृष्णस्य सम्प्र. दानत्वं षष्ठयपवादः।
प्रत्याभ्याम् । प्रत्याभ्यामिति दिग्योगे पञ्चमी । परस्येत्यध्याहार्य श्रुव इत्यस्य विशेषणम् । 'श्रु श्रवणे। इह तु प्रेरणापूर्वकाभ्युपगमे वर्तते । पूर्वशब्दः प्रेरणात्मकव्यापार परामृशति । तदाह-आभ्यामित्यादिना। पूर्वस्येत्यस्य व्याख्यानम्-प्रवर्त नारूपस्येति । प्रेरणारूपस्येत्यर्थः । प्रत्याभ्यामित्यनेन समुदिताभ्यां परस्येति नार्थो विवक्षितः, किन्तु प्रत्येकमेव तयोनिमित्तत्वम् , अन्यथा 'अभिनिविशश्च' इतिवत्'प्रत्याक् श्रुवः' इत्येव ब्रूयादित्यभिप्रेत्योदाहरति-विप्राय गां प्रतिशृणोति भाशणोति वेति । अत्र प्रतिपूर्वक आपूर्वकश्च श्रुधातुः प्रेरणापूर्वकाभ्युपगमे वर्तते, ततश्च प्रव. तितः प्रतिजानीते इति लभ्यते । केन प्रवर्तित इत्याकाक्षायां विप्रः कर्तत्वेनान्वेति। तत्र विप्रस्य प्रेरणाकर्तृत्वात् सम्प्रदानत्वं कर्तृतृतीयापवाद इत्यभिप्रेत्याह-विप्रेणेति । मह्यं गवादिद्रव्यं देहीति विप्रेण पृष्टः सन् देवदत्तः तुभ्यं ददामीत्यभ्युपगच्छतीति योजना । अनुप्रतिगृणश्च । पूर्वस्य कतंत्यनुवर्तते । 'गृ शब्दे' इत्यस्य श्नान्तस्य अनु. करणशब्दात् गृण इति षष्ठी । अत्र गृधातुः शंसितकर्मके शंसनविषयकप्रोत्साहने वतते । तत्र पूर्वव्यापारस्य शंसनस्य कर्ता सम्प्रदानमित्यर्थः । तदाह-आभ्यामिति । पूर्वसूत्रे प्रत्याभ्यामिति द्विवचननिर्देशबलात् प्रत्येकमेव धातुसम्बन्धावधारणात् तत्साहचर्यात् इहापि प्रत्येकमेव धातुसम्बन्ध इत्यभिप्रेत्योदाहरन्ति-होत्रे अनुगृणाति प्रतिगृणाति वेति । होता प्रथममिति । शंसितारं होतारं उत्तरात्तरशंसनविषये प्रोत्सा. हयतीति यावत् । 'मोऽथ मोदै व' इति प्रतिगरमन्त्रः । ओ इति सम्बोधने, मोदै इति लोडसमपुरुषैकवचनम् । व इत्वेवकाराथें । हे होतः अथ त्वदीयशंसनानन्तरं सुष्याम्येवेति तदर्थः । प्रोत्साहने होतुः कर्मत्वं प्राप्तम् , पूर्वव्यापार शंसनं प्रति कर्तृ. स्वादोता सम्प्रदानत्वम् ।
For Private and Personal Use Only