________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता।
४३६
स्वात्कर्मसज्ञा, पुष्पाणि स्पृहयति । (५७५) क्रुधदुहेासूयार्थानां यं प्रति कापः १।४।३७॥ क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः स उक्तसम्ज्ञः स्यात् । हरये क्रुध्यति, द्रुह्यति, ईय॑ति, असूयति वा । यं प्रति कोपः किम् । भार्यामाग्रति । मैनामन्योऽद्राक्षीदिति । क्रोधोऽमर्षः। द्रोहोऽपकारः। ईर्ष्या भक्षमा । असूया गुणेषु दोषाविष्करणम् । द्रोहादयोऽपि कोपप्रभवा एवं गृह्यन्ते । अतो विशेषणं सामान्येन 'यं प्रति कोपः' इति । (५७६) क्रुधनुहोरुपसृष्टयोकर्म १४३८ सोपसर्गयोरनयोर्योग यं प्रति कोपः तत्कारक कर्मसझं स्यात् । क्रूरमभिक्रुध्यति-भभिहस्यति । (५७७) राधीक्ष्योर्यस्य विप्रश्नः १२३॥ एतयोः कारकं सम्प्रदान स्यात् , यदीगो विविधः प्रश्नः क्रियते । कृष्णाय राध्यति-ईक्षते वा । पृष्टो गर्गः शुभाशुभं पर्यालोचयतीत्यर्थः । (१७८) प्रत्याभ्यां श्रुवः
क्रुधगुह । क्रुधाथर्थानामिति । 'क्रुध क्रोधे, 'दुह द्रोहे' श्यन्विकरणौ । नय ईर्ष्यायाः शधिकरणः । असून उपतापे कण्डवादिः । एषामर्था एवार्था येषामिति विग्रहः । हरये क्रुध्यतीति । रावणादिरिति शेषः। हरिविषयकं कोपं करोतीत्यर्थः। घातेच्छा. समनियतश्चित्तवृत्तिविशेषः कोपः। अकर्मकत्वात् षष्ठी प्रासा । द्रुह्यतीति । कोपात् हरिविषयकमपकारं करोतीत्यर्थः । अकर्मकत्वात् षष्ठी प्रासा । अपकारो दुःखजनिका किया। धात्वर्थोपसङ्ग्रहादकर्मकः । ईष्यतीति। ईर्ष्या असहनम् । हरि कोपान सहत इत्यर्थः । कर्मणि द्वितीया प्राप्ता । असूयति वेति । असूया गुणेषु दोषारोपः। यथावि. हितकर्माचारे दम्भादिकृतत्वारोपणम् । इह कोपात् हरिं दुर्गुणं मन्यत इत्यर्थः । मैनामिति । एनां भार्यामन्यो न पश्येत् इत्येतदर्थ भार्यागुणेषु दोषारोपणं करोती. त्यर्थः । नात्र भार्यो प्रति कोपः, किन्तु परेण दृश्यमानां तां न सहत इत्येव विवक्षित. मिति बोध्यम् । एवञ्च क्रोधद्रोहेासूयानां कोपमूलकत्व एवेदमिति भाष्ये स्थि. तम् । तथाच कुप्यति कस्मैचिदित्यायसाध्वेव, कोपस्य कोपमूलकत्वाभावात् क्रुधार्थकत्वाभावाच । प्ररूढकोप एव हि क्रोधः, 'नाकुपितः क्रुध्यति' इति भाष्यात् । ___ कुधद्रुहोः। उपसृष्टयोरित्येतत् व्याचष्टे-सोपसर्गयोरिति । पूर्वसूत्रापवादोऽयम् । हरेः क्रोधद्रोहोद्देश्यत्वाभावात् 'क्रियया यमभिप्रैति' इति सम्प्रदानत्वस्य न प्रस. क्तिः । नापि तादर्थ्यचतुर्थ्याः । अनुहोरकर्मकत्वात् न हरेः कर्मत्वम् । अतः शेषषष्ठयां प्राप्तायां वावनिकं कर्मत्वम् । राधीक्ष्योः । यदीय इति । यद्विषयक इत्यर्थः । विप्रश्न इत्येतद्वथाचष्टे-विविधः प्रश्न इति । कृष्णाय राध्यति ईक्षते वा। पृष्टो गर्ग इति । मर्गो नाम ज्योतिकशास्त्रवित् ऋषिविशेषः, स कृष्णाय राध्यति ईक्षते वेत्यन्वयः । 'राध संसिद्धौ ईक्ष दर्शने' । इह तु प्रश्नविषयशुभाशुभपर्यालोचनमर्थः, यस्य विप्रश्न
For Private and Personal Use Only