________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६]
बालमनोरमासहिता।
४३७
सम्प्रदानस्य च कर्मेसज्ञा' (वा १०८६)पशुना रुद्रं यजते । पशुं रुद्राय ददाती. त्यर्थः । (५७१) रुच्यर्थानां प्रीयमाणः १४॥३३॥ रुच्यर्थानां धातून प्रयोगे प्रीयमाणोऽर्थः सम्प्रदानं स्यात् । हरये रोचते भक्तिः । अन्यकर्तृकोऽभिलाषो रुचिः। हरिनिष्ठप्रीतेभक्तिः की। प्रियमाणः किम् । देवदत्ताय रोचते मोदकः पथि। (५७२) श्लाघहस्थाशपां शीप्स्यमानः १२४॥३४॥ एषा प्रयोगे
करणसंशा सम्प्रदानस्य च कर्मसंशेति । वार्तिकमिदम् । एकस्मिन् वाक्ये कर्मणः सम्प्रदानस्य च समवाये सतीति शेषः। यजधातुविषयमेवेदमित्यभिप्रत्योदाहरतिपशुना रुद्र यजत इति । अत्र यजधातुदीनार्थक इत्यभिप्रेत्याह-पशुं रुद्राय ददातीत्यर्थ इति । इदं वार्तिकं छान्दसमेवेति कैयटः।
रुच्यर्थानाम् । रुच्यांनां धातूनामिति । 'रुच दीप्तावनिप्रीती च। दीप्तिरिह न रुच्यर्थः, प्रीयमाण इति विरोधात् । तथाच प्रीतिजननार्थानामित्यर्थः । प्रीयमाण इति। समवायेन प्रोत्याश्रय इत्यर्थः । हरये रोचते भक्तिरिति । भक्तिः स्वविषयां प्रीति हरौ जनयतीत्यर्थः । भक्तिगतव्यापारप्रयोज्यप्रीत्याश्रयत्वाद्धरेः कर्मत्वं प्राप्तम् , तदपवादोऽयम् । नन्वेवं सति हरिभक्तिमभिलपतीत्यत्रापि भक्तेः प्रीतिविषयत्वात् सम्प्रदानत्वं स्यादित्यत आह-अन्यकर्तृकोऽभिलाषो रुचिरिति । समवायेन प्रात्यान यापेक्षया यदन्यत् तत्कर्तृकाभिलाषः रुचधात्वर्थः । प्रीत्याश्रयकर्तृकः किञ्चिद्विषयक इच्छाविशेषोऽभिलाषः। तथा च अभिलषतेः रुच्यर्थकत्वाभावान्न तयोगे सम्प्रदानत्वम्। प्रकृते च प्रीत्याश्रयो हरिः, तदपेक्षया यत् अन्यत् भक्तिः, तत्कतृकैव प्रीतिरिति रुच्यर्थयोगः। नन्विह भक्तेः सम्प्रदानत्वं कुतो न स्यात् । विष. यतासम्बन्धेन भक्तेरपि प्रीत्याश्रयत्वादित्यत माह-हरिनिष्ठप्रीतेभक्तिः कत्रीति। हरेरेव समवायसम्बन्धेन प्रीत्याश्रयतया प्रीयमाणत्वात् भक्त का उक्तरीत्या प्रीयमाणत्वाभावाच्च न सम्प्रदानत्वमिति भावः। भक्तिहरि प्रीणाति प्रीणयतीत्यादौ तुन भक्तः सम्प्रदानत्वप्रसक्तिः, तिङा अभिहितत्वात् समवायेन प्रीत्याश्रयत्वाभावाच्च । नापि हरेः, प्रीयमाण इति कर्मणि शानच्प्रयोगबलेन प्रीधातुयोगे रुच्यर्थानामित्य. स्याप्रसक्तविज्ञानात् अन्यथा प्रीधातुकर्मणः सम्प्रदानत्वे कर्मणि शानचो दौर्लभ्यात् । मोदकः पथीति । अत्र पथः प्रीयमाणत्वाभावान सम्प्रदानत्वमिति भावः । श्लाघtङ् । 'ला कत्थने 'हनुछ अपनयने 'टा गतिनिवृत्ती' 'शप उपालम्भे' एषां द्वन्द्वः । शपामित्यनन्तरं प्रयोगे इत्यध्याहार्यम् । श्लाघादीनां स्तुत्यादिना बोधनमर्थः, शीप्यमान इति लिङ्गात् । ज्ञापनवाचिनो ज्ञपेः 'सन्नन्तात् कर्मणि शान तदाह
For Private and Personal Use Only