________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता ।
गरे । अपि सिञ्च, अपि स्तुहि, समुच्चये । (५५८) कालाध्वनोरत्यन्तसंयो. गे।३।५॥ इह द्वितीया स्यात् । मासं कल्याणी । मासमधीते । मासं गुडधानाः। कोशं कुटिला नदी। क्रोशमधीते । क्रोश गिरिः । अत्यन्तसंयोगे किम् । मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः ।
() स्वतन्त्रः कर्ता ११४५४॥ क्रियायां स्वातन्त्र्येण विवक्षितो. अर्थः कर्ता स्यात् । (५६०) साधकतमं करणम् ॥४॥४२॥ क्रियासिद्धौ
मिति तदनुवादः । समुच्चयद्योतकमपिमुदाहरति-अपि सिञ्च अपि स्तुहीति । अपि. द्वयेन मिलितेन समुच्चयद्योतनात् प्रत्येकं कर्मप्रवचनीयत्वादुभयत्रापि षत्वाभावः । सिञ्च, स्तुहि चेत्यर्थः। ___ कालावनोः । इहेति । कालाध्वनोरत्यन्तसंयोगे इत्यर्थः। निरन्तसंयोगः अत्य. न्तसंयोगः। अन्तः विच्छेदः तमतिक्रान्तः अत्यन्तः स चासो संयोगश्चेति विग्रहः। गुणक्रियाद्रव्यरित्यौचित्यात् गम्यते । गुणक्रियाद्रव्यैः कालाध्वनोरविच्छिन्नसंयोगे गम्ये द्वितीया स्यादित्यर्थः । सा च कालाध्वभ्यामेव भवति, श्रुतत्वात् । तत्र णात्यन्तसंयोगे उदाहरति-मासं कल्याणीति । भवतीति शेषः। त्रिंशद्दिनात्मको मासः। तस्मिन्नविच्छिन्नमङ्गलवानित्यर्थः । क्रियात्यन्तसंयोगे उदाहरति-मासम. धीते इति । त्रिंशदिनात्मके प्रतिदिनमुचितकाले निरन्तरमधीत इत्यर्थः । द्रव्यात्यन्त. संयोगे उदाहरति-मासं गुडधाना इति । मासे प्रतिदिनं निरन्तरं गुणधानाः सन्ती. त्यर्थः। कालात्यन्तसंयोगमुदाहृत्य मध्वात्यन्तसंयोगे उदाहरति-क्रोशं कुटिला नदीत्यादि । मासस्य द्विरिति । मासे निशदिनात्मके द्वयोर्दिनयोः प्रतिदिनमेकवारमि. त्येवं द्विरधीत इत्यर्थः । द्वित्रिचतुर्व्यः सुच्' इति द्विशब्दात् कृत्वोऽथे सुच् 'कृत्वोऽर्थप्रयोगे कालेऽधिकरणे' इति षष्ठी। शेषषष्ठीति केचित् । 'शिवरात्रौ जागृयात! इत्यत्र तु अधिकरणत्वस्य विवक्षितत्वात् सप्तमीत्याहुः। उपपदविभक्तीनां शेषत्वविवक्षायामेव प्रवृत्तेरिति तदाशयः । इति द्वितीया विभक्तिः।। __अथ तृतीया विभक्तिः । स्वतन्त्रः कर्ता । कारकाधिकारात् क्रियाजनने स्वातन्त्र्यमिह विवक्षितमित्याह-क्रियायामिति । स्वातन्त्र्यमिह प्राधान्यमिति भाष्ये स्पष्टम् । मनु स्थाली पचतीत्यादौ कथं स्थाल्यादीनां कर्तृत्वं, स्वातन्त्र्याभावादित्यत आहविवक्षितोऽर्थ इति । 'विवक्षातः कारकाणि भवन्ति' इति भाष्यादिति भावः । स्वात. त्रयं च धात्वर्थव्यापाराश्रयत्वम् । फलानुकूलव्यापारो धात्वर्थः । तत्र पचतीत्यत्र विक्लित्तिरूपफलाश्रये तण्डुलेऽतिव्याप्तिवारणाय व्यापारेति । उक्तं च हरिणा'धातुनोक्तक्रिये नित्य कारके कर्तृतेष्यते । इति । धातूपात्तव्यापारवतीत्यर्थः । साध
For Private and Personal Use Only