________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २ 1
बालमनोरमासहिता।
-
आदेः परस्य ॥१॥५४॥ परस्य यद्विहितं तत्तस्यादेोध्यम् । 'अलोऽन्त्यस्य' (सू ४२) इत्यस्यापवादः । (४५) अनेकाल्शित्सर्वस्य ॥१॥५५॥ स्पष्टम् । 'अलोन्त्य' सूत्रापवादः । 'अष्टाभ्य औश्' (सू ३७२) इत्यादौ 'आदेः परस्य नन्वलोऽन्त्यस्येति पूर्वसूत्रेणैव सिद्ध किमर्थमिदमित्यत आह-सर्वस्येति । “अने. काल शित् सर्वस्य” इति वक्ष्यमाणस्य सर्वादेशत्वविधेरयं विधिरपवादः। अपोद्यते बाध्यते अनेनेति अपवादः। बाहुलकः करणे घज । येन नाप्राप्ते यो विधिरारभ्यते स तस्यापवाद इत्यपवादलक्षणम् । अप्राप्तेति भावे क्तः । येनेति कर्तरि तृतीया । द्वौ नावावश्यकत्वं बोधयतः। यत्कर्तृकावश्यकप्राप्तौ सत्यां यो विधिरारभ्यते स आरभ्यमाणविधिः, तस्य अवश्यप्राप्तस्य अपवादो बाधक इति तदर्थः। अयं च न्यायसिद्धः। अवडादयो हि ङित आदेशः सर्वे अनेकाल एव। तेषु चानेकाल्विशेषेषु विधीयमानेन डिंतामन्त्यादेशत्वेन स्वविषये अवश्यं प्राप्तम् अनेकालसामान्येन विहितं सर्वादेशत्वं बाध्यते, विशेषविहितत्वान्निरवकाशत्वाच्च विशेषशास्त्रं हि विशेषेषु. झटिति प्रवर्तते, विशेषाणां स्वशब्देनोपात्तत्वात्। सामान्यशास्त्रं तु सामान्यमुखेन विशेषेषु प्रवर्तत इति तस्य तेषु मन्दप्रवृत्तिः। अतो विशेषशास्त्रं प्रबलम् । उक्तं च भट्टवातिके. 'अवश्यमेव सामान्य विशेष प्रति गच्छति।
गतमात्रं च तत्तेन विशेषे स्थाप्यते ध्रुवम् ॥” इति । किं च यदि ङिच्चेति शास्त्रं अनेकाल्विशेषेषु डित्सु न प्रवर्तेत, तर्हि तदनर्थकमेव स्यात् । अनेकालिशत्सर्वस्येत्यस्य तु कित्सु अप्रवृत्तावपि नानर्थक्यम् , "तस्थस्थ. मिपां तान्तन्तामः" अस्तेभः इत्यादिष्वनेकाल्षु अङित्सुतस्य सावकाशत्वात् । अतो विशेषशास्त्रं प्रबलमिति । आदेः परस्य । परस्येति । “द्वयन्तरुपसर्गेभ्योऽप ईदइत्यादौ तस्मादित्युत्तरस्येति परिभाषया परस्य नियमित कार्य यत्, तत् तस्यादेरेव भवति । नत्वलोऽन्त्यस्येति तदन्तस्येत्यर्थः । तदाह-अलोऽन्त्यस्येत्यस्यापवाद इति । तत्र अल इत्यप्यनुवर्तनीयम् । तेन द्वीपमित्यत्र ईत्वं पान्तसमुदायस्य न भवतीति ।।
अनेकाल्शित् सर्वस्य । न एकः अनेकः, अनेकः अल् यस्य सः अनेकाल, शकारः इत् यस्य सः शित्, अनेकाल्च शित् चेति समाहारद्वन्द्वः । स्पष्टमिति । अनुवर्तनीयपदान्तराभावादिति भावः । अस्तेभूरित्याधुदाहरणम् । ननु अस्धातोभूर्भवतीत्युक्ते कृत्स्नस्यैवादेशः प्राप्त इति किमर्थमिदं सूत्रमारभ्यत इत्यत आह–अलो. ऽन्त्यसूत्रापवाद इति । अलोऽन्त्येति सूत्रैकदेशानुकरणम् । अनुकरणत्वादेव नापशब्दः, "अधिरीश्वरे" इति सूत्रैकदेशस्य प्राग्रीश्वरान्निपाता इति ग्रहणलिङ्गात् । स्यादेतत् । अष्टनशब्दाजसि शसि च "अष्टन आ विमक्ता" इति आत्वे अष्टा अस
For Private and Personal Use Only