________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ परिभाषा
निति निर्दिष्टे पूर्वस्य २६६। सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् । (४१) तस्मादित्युत्तरस्य १११६७। पञ्चमोनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम् । (४२) अलोऽन्त्यस्य ११११५२। षष्ठीनिर्दिष्टस्यान्त्यस्याल आदेशः स्यात् । (४३) ङिच्च ११११५३। अयमप्यन्त्यस्यैव स्यात् । '-सर्वस्य' (सू ४५) इत्यस्यापवादः । (४४) ष्णू इत्याधवग्रहे कालव्यवधानेऽपि भवन्ति । एतत्सर्वमभिप्रेत्य पर्यवसन्नार्थमाहसप्तमीनिर्देशेनेत्यादिना। इति सूत्राक्षरानुयायी पन्थाः। 'अतिशायने तमप' इत्यत्र तु नेयं परिभाषा प्रवर्तते सप्तम्यन्तातिशायनपदार्थस्य शब्दरूपत्वाभावेनाव्यवहितोच्चारितत्वरूपनिदिष्टत्वासम्भवात् । नचैवमपि "कर्तृकर्मणोः कृति" इत्यत्रापि अस्याः परिभाषायाः प्रवृत्तौ कर्तृषष्ठी कर्मणि षष्ठी च कृष्णस्य कृतिः जगतः कर्ता कृष्ण इत्यत्रैव स्यात्, नतु कृति कृष्णस्य कर्ता जगत इत्यत्र इति वाच्यम् । लक्ष्यानुरोधेन कचिदेवञ्जातीयकेषु अस्याः परिभाषाया अप्रवृत्तिरिति "श्नान्नलोप" इति सूत्रे भाष्ये प्रपञ्चितत्वात् । वस्तुतस्तु भाष्यानुसारेण अत्र सूत्रे निर्दिष्टग्रहणं संहिता. धिकारसूत्रं च विफलमेवेति इको यणचीत्यत्र वक्ष्यते । तस्मादित्युत्तरस्य । "द्वयन्त. रुपसर्गेभ्योऽप ईत्" "उदःस्थास्तम्भोः पूर्वस्य” इत्यादिसूत्रगतपञ्चम्यन्तस्यानुकरणं तस्मादिति। इतिशब्दानन्तरं गम्येऽर्थे इति शेषः । निर्दिष्टे इत्यनुवर्तते । निरिति नैरन्तये । दिशिरुच्चारणे । द्वयन्तरित्यादिसूत्रेषु पञ्चम्यन्तगम्ये अथें द्वयन्तरादिशब्दे निर्दिष्टे अव्यवहितोच्चारिते सत्येव ततः परस्यैव ईत्वं भवति । न तु व्यवहितोच्चारिते द्वयादिशब्दे । नापि ततः पूर्वस्य भवतीति नियमार्थमिदम् । तदाहपञ्चमीनिर्देशेनेत्यादिना। उत्तरस्य किम् । “तिङतिङ" इति निघात उत्तरस्यैव भव. ति-अग्निमीळे । नेह ईळे अग्निम् । अव्यवहिते किम् ? उत् प्रस्थानम् । “उदस्थास्तम्भोः " इति पूर्वसवर्णो न भवति । ___ अलोऽन्त्यस्य । अलिति प्रत्याहारो वर्णपर्यायः । अल् इति षष्ठयन्तम् । 'षष्ठी स्थानेयागा' इत्यतः षष्ठी स्थाने इत्यनुवर्तते । तच्च षष्ठीति प्रथमान्तं तृती. यान्ततया विपरिणम्यते । निर्दिष्टस्येति शेषः। स्थाने इत्यनन्तरं विधीयमान इति शेषः। स्थाने विधीयमान आदेश षष्ठीनिर्दिष्टस्य यः अन्त्यः अल् तस्य स्यादित्यर्थः । तदाह-षष्ठीत्यादिना। त्यदादीनामः-यः सः । आदेश इति किम् ? आर्ध. धातुकस्येट् तृचः ऋकारात् पूर्वो मा भूत् । अल इति किम् । पदस्येत्यधिकृल्य वि. धीयमानं वसुतस्विति दत्वं परमानडुयामित्यत्र अन्त्यस्य कृत्स्नस्य पदस्य मा भूत्। ङिच्च । डकारः इत् यस्य स ङित् । अलोऽन्त्यस्येत्यनुवर्तते । तदाहअयमपीति । डिदपीत्यर्थः । अवङ् तातङ् अनब् इत्यादिरादेश उदाहरणम् ।
For Private and Personal Use Only