________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २ ]
बालमनोरमासहिता ।
‘यत्रानेकविधमान्तर्थं तत्र स्थानत आन्तर्यं बलीय:' ( प १४) । (४०) तस्मि
साम्येऽपि महाप्राणप्रयत्नविरहात् । प्रमाणतो यथा - " अदसो सेर्दा दुदोमः" इति ह्रस्वस्य उकारः दीर्घस्य उकारः ।
1
नन्वेवमपि चेता स्तोतेत्यत्र इकारस्य उकारस्य च "सार्वधातुकार्धधातुकयोः" इति गुणो भवन् प्रमाणत आन्तर्यवानकारः कुतो न स्यादित्यत आह-यत्रेति । तेन इकारस्य एकारः उकारस्य ओकारश्च गुणो भवति, स्थानसाम्यात् । न त्वकारः स्थानभेदात् । नच इकारेण एकारस्य उकारेण ओकारस्य च कथं स्थानसाम्यम् एकारस्य ओ. कारस्य च कण्ठस्थानाधिक्यादिति वाच्यम् । यावत्स्थानसाम्यस्य सावर्ण्य प्रयोजकत्वेsपि आन्तरतम्यपरीक्षायां कथञ्चित् स्थानसाम्यस्यैव प्रयोजकत्वात् । अन सूत्रे पूर्वसूत्रात् स्थाने ग्रहणमनुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञाबलात् । तृतीयान्तं च विपरिणम्यते । अनुवर्त्यमानश्चायं स्थानशब्दः पूर्वसूत्रे प्रसङ्गपरोऽप्यत्र ताल्वायन्यतमस्थानपरः, शब्दाधिकाराश्रयणात् । अन्तरतम इत्यपि तेन सम्बध्यते । ततश्च स्थानेनान्तरतम इति वाक्यान्तरं सम्पद्यते । सति सम्भवे ताल्वादिस्थानत एवान्तरतमो भवतीत्यर्थः । ततश्च यत्रानेकविधमान्तर्य तत्र स्थानत एवान्तर्य बलीय इति भवति । तस्मिन्निति निर्दिष्ट “इको यणचि" इत्यन्त्र अचि इकः यण् स्यादित्यवगतम् । तत्र अचो वर्णान्तराधिकरणत्वं न सम्भवतीति सतिसप्तम्याश्रयणीया । अचि सति इको यण् स्यादिति, तत्र व्यवहिते अव्यवहिते च इको यण् प्राप्तः । ततश्च समिधमित्यत्र धकारव्यवहिते अकारे सत्यपि मकारादिकारस्य यण् स्यात् । तथा अचि सति पूर्वस्य परस्य वा इको य प्रातः । ततश्च दध्युदकमित्यत्र इकारे अचि सति उकारस्य परस्यापि इको य स्यात् । तत्र अव्यवहित एव अचि भवति न व्यवहिते, पूर्वस्यैव भवति न परस्येत्येतदर्थमिदमारभ्यते । तस्मिन्निति न तच्छन्दः स्वरूपपरः । तथा सति " तस्मिन्नणि च युष्माका माकौ" इत्यादावेव प्रवर्तत । न त्विको यणचीत्यादौ । किन्तु इको यणचीत्यादिसूत्रगतस्य अचीत्यादिसप्तम्यन्तपदस्य तस्मिन्नित्यनुकरणम् । इतीत्यनन्तरं गम्येऽर्थं इति शेषः । निरिति नैरन्तयें । दिशिरुच्चारणे । एवं च "इको यणचि” “रायो हलि" इत्यादिसूत्रेषु अचि हलि इत्येवं सप्तम्यन्तपद्गम्येऽर्थे अकारादौ दध्यत्र सुध्युपास्य इत्यादिप्रयोगदशायां निर्दिष्टे अव्यवहितोच्चारिते सति पूर्वस्य कार्य भवति । न तु व्यवहितोच्चारिते नापि परस्येति फलितोऽर्थः । व्यवधानं च वर्णान्तरकृतमेव निषिध्यते । नतु कालकृतम् | "इको यणचि" इत्यादा कालकृतव्यवधानस्य संहिताधिका-रादेव निरासलाभात्, तत्र कालकृतव्यवधानस्याप्यनेनैव सूत्रेण निरासे संहिताधि-कारस्य वैयर्थ्यापातात् । एवं च ये संहिताधिकार बहिर्भूताः "आनदृतो द्वन्द्वे" "देवता 'द्वन्द्वे च" इत्यादयः उत्तरपदे परतः आनडादिविधयः ते सर्वे आग्नाविष्णू इत्यग्नावि३ बा०
I
C
For Private and Personal Use Only
३३