________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२८
सिद्धान्तकौमुदी
[ कारक
रभागे ११४१॥भागवर्जे लक्षणादावभिरुक्तसम्ज्ञः स्यात् । हरिमभि वर्तते । भक्तो हरिममि । देवं देवमभि सिञ्चति । अभागे किम् । यदत्र ममाभिष्यात्तद्दी. यताम् । (५५४) अधिपरी मनर्थको ११४।६॥ उक्तसज्ञौ स्तः। कुतो. ऽध्यागच्छति । कुतः पर्यागच्छति । गतिसज्ञाबाधात् 'गतिर्गतौ' (सू ३९७७ )
उपसर्गसंज्ञानिवृत्तिस्तु न प्रयोजनम् । क्रियायोगाभावे तदप्रसक्तरित्याक्षिप्य द्वितीयार्थमेवैतत् कर्मप्रवचनीयसंज्ञाविधानम्। इत्युक्तम् । वृक्षस्य सेचने कर्मत्वेऽपि तद. विवक्षायां सम्बन्धविवक्षायां षष्ठी बाधितुमिदं कर्मप्रवचनीयत्वविधानम् । किं च वृक्षस्य सेचने कर्मत्वेऽपि प्रथमतः प्रतिद्योत्यसम्बन्धे अन्वयेन अन्तरङ्गत्वात्तनिमित्तषष्ठीबाधनार्थमिदम् । वृक्षं वृक्षं प्रति पक्षिण आसते इत्यादौ अकर्मकधातुयोगे अधि. करणादिसंज्ञानिरासार्थ चेदमिति भाष्याशय इति शब्देन्दुशेखरे मञ्जूषायां च रूप. ष्टम् । एषु किमिति । लक्षणेत्थंभूताख्यानभागवीप्वास' इति किमर्थमित्यर्थः । परिसिवतीति । अग्निमित्यादि शेषः । अत्र लक्षणाद्यभावात् कर्मप्रवचनीयत्वाभावे 'उपसर्गा. त्सुनोति' इति षत्वमिति भावः । अभिरभागे। लक्षणादाविति । आदिना इत्थम्भूताख्यानवीप्सयोः सङ्ग्रहः । लक्षणे उदाहरति-हरिमभि वर्तत इति । जयः क्वेति प्रश्ने इदमुत्तरम् । लक्ष्यभावः अभिद्योत्यो द्वितीयार्थः । हरिलक्ष्यो जय इत्यर्थः । भक्तो हरिमभीति । इत्थंभूताख्याने उदाहरणमिदम् । विषयतासम्बन्धः अभियोत्यो द्विती. यार्थः । हरिविषयकभक्तिमानित्यर्थः । वीप्सायामुदाहरति-देवं देवमभिसिन्चतीति । कात्स्यसम्बन्धात्मिका व्याप्तिद्वितीयार्थः, अभिद्योत्यश्च । कृत्स्नं देवमभि सिञ्च. तीत्यर्थः । षत्वाभावादि पूर्ववत् । यदत्रेति । बहूनां द्रव्यं तण्डुलादि यत्र संसृष्टं तत्रेदं वाक्यम् । स्वस्वामिभावः षष्ठयर्थः । अभिस्तयोतकः । अत्र संसृष्टद्रव्ये यत् वस्तु मम स्वभूतं स्यात् , तत् मह्यं दीयतामित्यर्थः । स्यादित्यस्तेलिङि रूपम् । अत्र मम भाग इत्यर्थतः पर्यवसानादभाग इति कर्मप्रवचनीयत्वपर्युदासात् उपसर्गत्वस्य निर्वा धत्वात् 'उपसर्गप्रादुर्ध्यामस्तिर्यच्परः' इति षत्वम् ।
अधिपरी अनर्थको । उक्तसंज्ञौ स्त इति । कर्मप्रवचनीयसंज्ञकावित्यर्थः। कुतोऽध्यागच्छति, कुतः पर्यागच्छतीति । अत्र कुत इत्यपादानापञ्चम्यास्तसिल । कस्मात् प्रदेशा. दागच्छतीत्यर्थः । नन्वत्र अधिपोरनर्थकतया सम्बन्धस्य तद्योत्यत्वाभावेन द्योत्यसम्बन्धप्रतियोगित्वरूपकर्मप्रवचनीययुक्तत्वस्याभावान्न द्वितीयाप्रसक्तिरित्यत आहगतिसंज्ञाबाधादिति । अत्र 'गतिगतो' इत्यत्र पदादित्यधिकारात् पदात्परत्वसम्पत्तये कुत इत्युपात्तमिति भावः। अत्र प्रभवति पराभवति अनुभवतीत्यादौ प्रादेरिवार्थान्तरघोतकत्वाभावेऽपि धात्वर्थयोतकत्वमस्त्येव । अर्थान्तरघोतकत्वाभावेन अनर्थ
For Private and Personal Use Only