________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२६
सिद्धान्तकौमुदी
[ कारक
-
धानसामर्थ्यात् । (५४४) तृतीयार्थ २।४५॥ अस्मिन्धोत्येऽनुरुक्तसज्ञः स्यात् । नदीमन्ववसिता सेना। नद्या सह सम्बद्धेत्यर्थः । 'षिञ् बन्धने' क्तः । (५५०) हीने श४६॥ होने द्योत्येऽनुः प्राग्वत्। अनु हरिं सुराः। हरेहींना इत्यर्थः। (५५१) उपोऽधिके च शहा-७॥ अधिके हीने च द्योत्ये उपेत्यव्ययं प्राक्सझं स्यात् । अधिके, स मी वक्ष्यते । होने, उप हरिं सुराः । (५५२)
-
'लक्षणेत्यम्' इत्येव सिद्धेः। ततश्च 'अनुर्लक्षणे' इत्यारम्भसामर्थ्यात् हेतुभूते लक्षणे अनोः कर्मप्रवचनीयत्वलब्धया द्वितीयया हेतौ तृतीया बाध्यत इति विज्ञायते इत्यर्थः । ततश्च हेतुत्वमपि शाब्दबोधे विषय इति फलति ।
तृतीयार्थे । अनुरित्यनुवर्तते । कर्मप्रवचनीयाः इत्यधिकृतम् । अस्मिन् द्योत्ये इति । 'सहयक्तेऽप्रधाने इति तृतीयाथें साहित्ये थोत्ये इत्यर्थः। अत्र 'तृतीयार्थे। इत्यनेन कर्तृकरणे न गृह्येते, रामेण शरेणानुहतो वालीत्यत्र 'उपपदविभक्तेः कारकविभक्तिलीयसी' इति न्यायेन तृतीयाया एव प्रवृत्त्या अस्याः संज्ञायाः फलाभावात् । नापि 'येनाङ्गविकारः' इति तृतीयार्थोऽत्र विवक्षितः, 'अनन्तरस्य' इति न्यायेन 'कर्मप्रवच. नीययुक्ते द्वितीया' इत्यस्य 'सहयुक्तेऽप्रधाने इत्यस्यैव बाधकत्वात् । तदाहनद्या सह सम्बद्धेति । साहित्यं द्वितीयार्थः, अनुस्तद्योतक इति भावः । ननु अवसितशब्दस्य अवपूर्वात् 'षो अन्तकर्मणि' इति धातोरुत्पन्नत्वात्कथमुक्तार्थलाभ इत्यत आह-पिञ् वन्धने क्त इति । उपसर्गबलेन सम्बन्धवृत्तेरस्मात क्तप्रत्यय इत्यर्थः । अत्र यदवश्यं पुनः पुनर्लक्ष्यस्य ज्ञापकं तदेव न लक्षणम् । किन्तु सकृत् ज्ञापकमपि । यथा यं कमण्डलुना भवान् अद्राक्षीत् , स छात्र इति । सकृदेव हि कमण्डलुपाणिष्टः तस्य कमण्डलुर्लक्षणमिति अनुर्लक्षणे' इत्यत्र भाष्ये स्पष्टम् । तेन व्याप्यात्मकलि.
मेवात्र लक्षणमिति न भ्रमितव्यम् । हीने। हीने द्योत्ये इति । निकर्षे धोत्ये इत्यर्थः । हीन इति भावे क्तः। 'ओ हाक् स्यागे' इति धातोरोदित्त्वात् 'ओदितश्च' इति निष्ठानत्वम् । अनुः प्राग्वदिति । कर्मप्रवचनीयसंज्ञ इत्यर्थः। अनु हरि सुरा इति । अत्र निकृष्टभावोऽनुद्योत्यो द्वितीयार्थः । तदाह-हरेहींना इत्यर्थ इति । हरेरिति षष्ठी प्रति. योगितायाम् , हरिप्रतियोगिकनिकर्षवन्त इत्यर्थः। उपोऽधिके च। चकारात् हीने इति समुच्चीयते । तदाह-अधिके हीने चेति । आधिक्ये निकर्षे चेत्यर्थः । प्राक्संशमिति । प्रागुक्तकर्मप्रवचनीयसंज्ञकमित्यर्थः । अधिके संज्ञाविधानं न द्वितीयार्थमित्याहअधिके सप्तमी वक्ष्यत इति । 'यस्मादधिकम्' इत्यनेन कर्मप्रवचनीयसंज्ञाकार्य सप्तमी वक्ष्यत इत्यर्थः । होने इति । उदाहरणं वक्ष्यत इति शेषः । उप हरिं सुरा इति । हरेहींना इत्यर्थः।
For Private and Personal Use Only