________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६]
बालमनोरमासहिता ।
४२५
(५४६) कर्म वचनीयाः १२४३॥ इत्यधिकृत्य । (५४७) मनुलक्षणे ११४४॥ लक्षणे द्योत्येऽनुरुक्तसज्ञः स्यात् । गत्युपसर्गसज्ञापवादः । (५४) कर्मवचनीययुक्ते द्वितीया २॥३८॥ एतेन योगे द्वितीया स्यात् । पर्जन्यो जपमनु प्रावर्षत् । हेतुभूतजपोपलक्षितं वर्षणमित्यर्थः । परापि हेतौ तृतीया अनेन बाध्यते । 'लक्षणेत्यम्भूत- (सू ५५२ ) इत्यादिना सिद्ध पुनः संज्ञावि
कर्मप्रवचनीयाः । इत्यधिकृत्येति । 'प्राग्रीश्वरान्निपाताः' इति पर्यन्तमिति बोध्यम् । अनुलक्षणे । लक्षणे द्योत्ये इति । लक्ष्यलक्षणभावसम्बन्धे द्योत्ये इत्यर्थः । उक्तसन् इति । कर्मप्रवचनीयसम्ज्ञ इत्यर्थः । लक्ष्यते ज्ञायतेऽनेनेति लक्षणम्, तच्च हेतुभूतं विवक्षितम् , नतु वृक्षं प्रति विद्योतते विद्युदितिवत् चिह्नमात्रम् , तथा सति 'लक्षणेत्यम्। इत्येव सिद्धेरिति वक्ष्यते । मत्युपसर्गसम्झापवाद इति। अनेन क्रियायोगे एव कर्मप्रव. चमीयसम्शेति सूचितम् । 'कर्मप्रवचनीयाः' इति महासम्माकरणसामर्थ्यादन्वर्थत्वम् । कति क्रियोच्यते, तां प्रोक्तवन्तः कर्मप्रवचनीयाः, भूते कर्तरि बाहुलकादनीयफ्रत्ययः, ततश्च क्रियामेव न द्योतयन्ति किं तु क्रियानिरूपितसम्बन्धविशेष धोतयन्ति । एवं च अनुप्रत्यादिषु क्रियानिरूपितसम्बन्धस्य धोत्यत्वेन अन्वयात् तत्र गत्युपसर्ग: सज्ञयोः प्राप्तिर्बोध्या।
कर्मप्रवचनीय। युक्ते इति भावे क्तः। तदाह-एतेन योगे इति। पर्जन्यो जपमन्विति । कदा पर्जन्योऽवर्षदिति प्रश्ने उत्तरमिदम् । अत्र वृष्टिकाल उपदेश्या, सच दुर्ज्ञानत्वात् शाखा प्रति द्विकलचन्द्र इतिवत् प्रज्ञानं किञ्चिदवलम्ब्यैव ज्ञाप्यः । जपोऽत्र प्रज्ञानम्, तत्र जपकाले पर्जन्यः प्रावर्षदिति सम्भवति । हेतुभूतजपो छात्र लक्षणम् । हेतुत्वं च पूर्वकालवृत्तित्वघटितम् । एवं च वर्षहेतुभूतवरुणजपोत्तरकाले पर्जन्यः प्रावर्षदित्युत्तरं पर्यवस्यति । तत्र लक्षणत्वं हेतुत्वं चेति द्वयं द्वितीयार्थः । तदभयमनुना द्योत्यते। लक्षणत्वं च ज्ञानजनकज्ञानविषयत्वम् । जपज्ञानेन तदुत्तर. कालविशिष्टा वृष्टिाप्यते। ततश्च जपात्मकहेतुज्ञानजन्यज्ञानविषयो वर्षणमिति बोधः । तदाह-हेतुभूतेति । अनभिहिताधिकारान्न पर्जन्यात् तृतीया, तस्य तिङा अभिहितत्वात् । ननु हेतुत्वांशस्य कथमिह लाभः, 'अनुर्लक्षणे' इत्यत्र तदनुपादा. नात्। एवं च हेतुत्वाविवक्षायां वृक्षमनु विद्योतते विद्युदित्यत्र 'अनुर्लक्षणे' इति सावकाशम् । 'हेतौ' इति तृतीया तु धनेन कुलमित्यादौ सावकाशा। पर्जन्यो जपमनु प्रावर्षदित्यत्र तु तदुभयमपि प्रसक्तम् । तत्र परत्वात् हेतुतृतीयैव स्यादित्यत आह-परापीति । 'अनुर्लक्षणे' इति कर्मप्रवचनीयत्वप्रयुक्तद्वितीयाविधिनेत्यर्थः । पुनःसल्शेति । वृक्षमनु विद्योतते विद्युत् इत्यत्र हि 'अनुर्लक्षणे' इत्यस्य न प्रयोजनम् ,
For Private and Personal Use Only