________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२४
सिद्धान्तकौमुदी
[कारक
लोकं हरिः । अध्यधि लोकम् । अधोऽधो लोकम् । 'अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि' (वा १४४२-१४४३)। अभितः कृष्णम् । परितः कृष्णम् । प्रामं समया। निकषा लङ्काम् । हा कृष्णाभक्तम् । तस्य शोच्यते इत्यर्थः । 'बुभु. क्षितं न प्रतिभाति किञ्चित् । (५४५) मन्तराऽन्तरेण युक्ते २।३।४॥ भाभ्यां योगे द्वितीया त्यात् । अन्तरा त्वां मा हरिः । अन्तरेण हरिं न सुखम् ।
पाश्वेंषु गोपा इत्यर्थः । धिक् कृष्णाभक्तमिति । धिक् निन्दायाम् । कृष्णाभक्तस्य निन्देत्यर्थः । केचित्तु कृष्णाभक्तो निन्द्य इत्यर्थः, प्रथमार्थे द्वितीयेत्याहुः । धिष्मूः दैत्यत्र तु निषिद्धाचरणमित्यध्याहार्यम् । उपर्युपरीति । 'उपर्यध्यधसस्सामीप्ये' इति द्विवचनम् । लोकस्य समीपे उपरि हरिरस्तीत्यर्थः। अध्यधीति। लोकस्य समीपदेशे हरिरस्तीत्यर्थः । अधोऽध इति । लोकस्य समीपे अधो हरिरस्तीत्यर्थः । अभितः परित इति। 'ततोऽन्यत्रापि दृश्यते' इत्यस्य प्रपञ्चोऽयम् । योगेऽपीत्यनन्तरं द्वितीयेति शेषः । अभितः कृष्णमिति । गोपा इति शेषः। कृष्णस्य पार्श्वद्वयेऽपीत्यर्थः । परितः कृष्णमिति । कृष्णस्य सर्वेषु पाश्र्वेषु गोपा इत्यर्थः । 'पर्यभिभ्यां च' इति तसिल् । ग्रामं समया निकषेति । समया निकषा इति च आकारान्ते अव्यये। ग्राममित्यस्य प्रत्येकमन्वयः। ग्रामस्य समीपे इत्यर्थः । 'निकषान्तिके' 'समयान्तिकमध्ययो" इति चामरः । 'विलङ्घय लङ्कां निकषा हनिष्यति' इति माघः। हा कृष्णाभक्तमिति । हा इत्याकारान्तमव्ययं खेदे । 'हा विषादशुगाति' इत्यमरः । तदाह-तस्य शोच्यतेत्यर्थ इति । कृष्णाभक्तः शोच्य इत्यर्थ इत्यन्ये । प्रतियोगमुदाहरति-बुभुक्षितमिति । क्षुधार्तस्य किञ्चिदपि न स्फुरतीत्यर्थः । 'भा दीप्तौ' इह तु उपसर्गबलात् स्फुरणे वर्तते । ततो लक्षणादाववृत्तेः प्रतेर्न कर्मप्रवचनीयत्वम् । एवं च 'कर्मप्रवचनीययुक्ते द्वितीया' इत्यनेन गतार्थत्वं न भवति ।
अन्तरान्तरेण युक्ते । अन्तरा इत्याकारान्तमव्ययं, ननु टावन्तम् । अन्तरेणेत्यप्यव्ययमेव, नतु तृतीयान्तम् , इति भाष्ये स्थितम् । अन्तरां त्वां मां हरिरिति । तव च मम च मध्ये हरिरित्यर्थः 'अन्तरा मध्ये' इत्यमरः । अन्तरेण हरिमिति । हरेर्वर्जने सुख नास्तीत्यर्थः । 'पृथग्विनान्तरेणते हिरुनाना च वर्जने ।' इत्यमरः । किमनयोरन्त. रेण गतेनेत्यत्र तु अन्तरशब्दो विशेषवाची। अनयोर्विशेषेण ज्ञातेनेत्यर्थः । अत्र अन्तरेणेत्यस्य तृतीयान्तत्वादव्ययत्वाभावान्न तद्योगे द्वितीया। नचैवं सति 'हलोऽन्तः संयोगः' इत्यत्र 'द्वयोश्चैवान्तरा कश्चित्' इति भाष्यप्रयोगः कथमिति शक्यम् , मध्यत्वनिमित्तमवधित्वं हि ययोनिर्णीतं तत्र द्वितीया। ययोस्तु न तन्नि. यस्तन सम्बन्धसामान्ये षष्टेयेव भवति युक्तग्रहणादिति कैयरः ।
For Private and Personal Use Only