________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता।
४१६
-
शत्रूनगमयत्स्वर्ग वेदार्थ स्वान वेदयत् । आशयच्चामृतं देवान्वेदमध्यापयद्विधिम् ॥
मासयत्सलिले पृथ्वी यः स मे श्रीहरिगतिः । गति- इत्यादि किम् । पाचयत्योदनम् देवदत्तेन । अण्यन्तानाम् किम् । गम. यति देवदत्तो यज्ञदत्तं, तमपरः प्रयुक्ते, गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः।
क्रमेणोदाहरति-शत्रूनिति । 'शत्रूनगमयत् स्वर्गम्' इति गत्यर्थकस्योदाहरणम् । शत्रवो युद्धे मृताः स्वर्गमगच्छन् , तान् यः शस्त्रघातेनागमयत् स्वर्ग स श्रीह. रिमें गतिरित्यत्रान्वयः । अत्र गमेरण्यन्तावस्थायां शत्रवो गमनक्रियां प्रति कर्तार, स्वर्गस्तु कर्म । ण्यन्तावस्थायां तु णिज्वाच्या प्रयोजकव्यापारात्मिकां शस्त्रघातक्रियां प्रति घातयिता हरिः कर्ता । शत्रवस्तु कर्म । शस्त्रघातजन्या या क्रिया स्वर्गप्राप्तिस्सदाश्रयत्वात् । एवञ्च हरिः प्रयोजककर्ता, शत्रवस्तु प्रयोज्यकर्ताः । प्रयोजककर्तुहरः शाब्दं प्राधान्यम् । अन्यानधीनत्वलक्षणं चार्थप्राधान्यमस्ति । शत्रणां तु अन्याधीनस्वर्गप्राप्तिकर्तृत्वं प्रयोजकाधीनत्वात् गुणभूतमेव । शेषित्वलक्षणमार्थप्रा. धान्यं तु प्रयोज्यशत्रुगतकर्तृत्वस्यैव, प्रयोजकव्यापारस्य प्रयोज्यस्वर्गप्राप्त्यर्थत्वादिति स्थितिः । तत्रान्यानधीनत्वलक्षणस्यार्थप्राधान्यस्य शाब्दप्राधान्यस्य च प्रयो. जकव्यापारे सत्त्वात् तदनुरोधि शत्रुगतं कर्मत्वं 'कर्तुरीप्सिततमम्' इत्येव सिद्धम् । अतो नियमार्थमिदं सूत्रम् । णिजथेनाप्यमानस्य प्रयोज्यकत्र्यदि कर्मत्वं भवति, तहिं गत्यर्थादीनामेवेति । तेन पाचयति देवदत्तेन इत्यादौ प्रयोज्यकर्तन कर्मत्वम् , किन्तु कर्तृत्वमेव । तदेतत् 'हेतुमति च' इति सूत्रे भाष्यकैयटयोः स्पष्टम् । उक्तं च हरिणा । "गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः। नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ।" इति । स्वधर्मणेति तृतीययेत्यर्थः । एवंच स्वर्गकर्मकं शत्रनिष्ठ यद्गमनं तदनुकूलो यन्निष्ठो व्यापारः स श्रीहरिमें गतिरिति वाक्यार्थः । एवमग्रेऽप्यू. यम् । वेदार्थ स्वानवेदयदिति । बुद्धयर्थधातोरुदाहरणम् । स्वशब्दः आत्मीयपरः, स्वे स्वकीयाः विधिप्रमुखाः वेदार्थमविदुः, तान् हरिः वेदार्थमवेदयदित्यर्थः । अत्र स्वेषां प्रयोज्यकर्तृणां कर्मत्वम् । आशयच्चामृतं देवानिति । प्रत्यवसानार्थस्य उदाहरणम् । देवा अमृतमाश्नन् , तान् हरिराशयदित्यर्थः । वेदमध्यापयद्विधिमिति । शब्दकर्मणः उदाहरणमेतत् । विधिः ब्रह्मा वेदमधीतवान् , तं हरिः अध्यापयदित्यर्थः । अत्र प्रयोज्यकर्तुविधेः कर्मत्वम् । श्रासयत्सलिले पृथ्वीमिति । अकर्मकस्योदाहरणम् । सलिले पृथ्वी आस्ते, तां हरिरासयदित्यर्थः । अन पृथिव्याः प्रयोज्यकाः कर्मत्वम् । यः समे श्रीहरिर्गतिरिति प्रतिवाक्यमन्वयः ।
For Private and Personal Use Only