________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४१८
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ कारक
( ५४० ) गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ १|४|५२ ॥ स्याद्यर्थानां शब्दकर्मणामकर्मकाणां चाणौ यः कर्ता स णो
कम स्यात् ।
गोदोहमिति । दोहनं दोहः । भावे घञ् । भावो धात्वर्थः । गोदोहनकालोऽत्र विवक्षितः । नचेह कालत्वादेव सिद्धिः शङ्कया, अहोरात्रसमूहस्य मासादेरेव तत्र ग्रहणात् । गन्तव्यत्वेनाध्वनो विशेषितत्वात् नियतपरिमाणः क्रोशादिरेव गृह्यत इत्यभिप्रेत्योदाहरति-क्रोशमास्ते इति । गन्तव्यत्वविशेषणादध्वन्यास्ते इत्यत्र न भवति । अनत्यन्तसंयोगार्थमिदं वार्तिकम् । अत्यन्तसंयोगे तु 'कालाध्वनोरत्यन्तसंयोगे' इत्येव सिद्धमिति प्राचीनानुसारी पन्थाः । वस्तुतस्तु 'अकर्मक धातुभिर्योगे' इत्यादिवचनं भाष्ये न दृश्यते । किन्तु अकर्मकधातूनां कथं द्विकर्मकत्वमित्याशङ्कायां 'कालभावाध्वगन्तव्याः कर्मसञ्ज्ञा ह्यकर्मणाम् । देशश्च' इत्युक्तम् । हिशब्दघटितत्वादिदं न विधायकम्, किन्तु अनुवादकमेव । तथाहि 'कुरून् स्वपिति' इत्यादौ स्वापादिक्रिययां कुर्वादीन् व्याप्नोतीत्यर्थः, धातूनामनेकार्थतया कदाचित् तेषां स्वापादिकरणकव्यापनेऽपि वृत्तेः । ततश्च 'कर्तुरीप्सिततमम्' इत्येव सिद्धम् । यदा तु स्वपादिधातूनां स्वापादावेव वृत्तिः, नतु व्याप्तिपर्यन्ते, तदा कुरुषु स्वपिति, मासे आस्ते इत्यधिक रणत्वमेव । एतच्च 'अकथितं च' इत्यत्र 'कालाध्वनोरत्यन्तसंयोगे' इत्यत्र च भाष्ये स्पष्टम् । अत एव 'मां समां विजायते' इति सूत्रे समायां समायां विजायते इति विग्रहकथनं भाष्ये सङ्गच्छते । अन्यथा द्वितीयाप्रसङ्गात् । अत एव च लकारार्थप्रक्रि यायाम् अत्यन्तापह्नवे लिड्वक्तव्यः' इत्यत्र 'कलिङ्गेष्ववात्सीः नाहं कलिङ्गान् जगाम इति मूलकदुदाहृते वाक्ये कलिङ्गेष्विति सप्तमी सङ्गच्छते । उक्तं च हरिणा - 'कालभावाध्वदेशानामन्तर्भूत क्रियान्तरैः । सर्वैरकर्मकैर्योगे कर्मत्वमुपजायते ॥ इति ।
इति शब्देन्दुशेखरे प्रपञ्चितम् ।
1
गतिबुद्धि । गतिश्च बुद्धिश्व प्रत्यवसानं च तानीति द्वन्द्वः । प्रत्यवसानं भक्षणम् गतिबुद्धिप्रत्यवसानानि अर्थो येषामिति विग्रहः । शब्दः कर्म येषां ते शब्दकर्माणः, तेषामिति बहुव्रीहिः । अविद्यमानं कर्म येषां ते अकर्मकाः । उभयत्रापि कर्मशब्दः कारकपरः । गतिबुद्धिप्रत्यवसानार्थाश्च शब्दकर्माणश्च अकर्मकाश्च तेषामिति इन्द्रः । art कर्ता अणिकर्ता । यच्छन्दोऽध्याहार्यः । तदाह - गत्याद्यर्थानामित्यादिना । णौ अनुत्पन्ने सति शुद्धधातुवाच्यां क्रियां प्रति यः कर्ता सः ण्यन्तधातुवाच्यां प्रयोजकव्यापारात्मिकां क्रियां प्रति कर्मसंज्ञकः स्यादित्यर्थः ।
For Private and Personal Use Only