________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६]
बालमनोरमासहिता।
४१७
संज्ञा । बलिं भिक्षते वसुधाम् । माणवकं धर्मभाषते-अभिधत्ते-वकीत्यादि । कार. के किम् । माणवकस्य पितरं पन्थानं पृच्छति । 'अकर्मधातुभियोगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम्' (वा ११०३-११०४) । कुरून् स्वपिति । मासमास्ते । गोदोहमास्ते। क्रोशमास्ते ॥
बलाचालनं कृषेरर्थः । शकटायारोपणादिरूपदेशान्तरसंयोगानुकूलप्राप्त्यनुकूलो वहेरर्थ इति विशेषः। - अर्थनिबन्धनेयं संशेति । कैयटादिभिस्तथा व्याख्यातत्वादिति भावः। तथा च एतदर्थकधात्वन्तरसंयोगेऽपि द्विकर्मकत्वं लभ्यते । वस्तुतस्तु भाष्ये याविरुधीत्याधु. दाहतश्लोकद्वयपरिगणिताः दुहियाचिरुधिप्रच्छिमिक्षिचिवमशासय इत्यष्टावेव धा. तवो द्विकर्मकाः। न तु पचिदण्डिजिप्रभृतयस्तदबहिर्भूता अपि । अर्थनिबन्धनेयं सशेत्यपि न युक्तम् , भाष्ये अदर्शनात् , भाष्ये याचिग्रहणेनैव सिद्ध मिक्षिग्रहणवै. यर्थ्याच्च । नन्वेष सति अहमपीदमचोय चोये इति तद्वाजस्य बहुषु' इति सूत्रस्थभाष्यविरोधः । तत्राहि चुदधातुः चौरादिकः प्रच्छिपर्यायः, कर्मणि लट् , उत्तमपुरुषैकवचनम् । अप्रष्टव्यमहं पृच्छय इत्यर्थः । अत्र चुदेर्द्विकर्मकत्वदर्शनात् अर्थनिबन्धनेयं सझेति विज्ञायत इति चेत्, न तावता चुदधातोरपि द्विकर्मकत्वलाभेऽपि तदन्येषां द्विकर्मकत्वे मानाभावात् । अत एव 'कर्तुरीप्सिततमम्' इति सूत्रभाष्ये, दुव्यर्थः पचिः तण्डुलानोदनं पचतीति तण्डुलान्विक्लेदयन्नोदनं निवर्तयतीति गम्यते। सण्डलानोदनं पचतीति तण्डुलविकारमोदनं निवर्तयतीति गम्यते । ओदनं पचतीति ओदनार्थान् सण्दुसान् विक्लेदयतीति गम्यत इत्युदाहृतम् । कर्तुरीप्सितसममित्येव तण्डुलानामपि कर्मत्वमिति पचेरेतदुदाहरणत्वमनुपपन्नमेव । तस्माद्भा. ध्यपरिगणितबहिर्भूतधातूनामन्त वितण्यर्थकत्व एव द्विकर्मकत्वमिति शब्देन्दुशेखरे स्थितम् । ___ ननु कुरून्स्वपिति देवदत्तः, मासमास्ते इत्यादौ कुर्वादेरनुद्देश्यत्वात् 'कर्तुरीप्सि. ततमम् इति कर्मत्वं न सम्भवति । कर्तुरेव स्वापादिक्रियाश्रयत्वात् । 'तथायुक्तम्। इत्यपि न कर्मत्वमित्यत आह-अकर्मकधातुभिरिति । ग्रामसमूहात्मककुरुपञ्चालाव. त्यादिपरोऽत्र देशशब्दः, नतु ग्रामादिरपि । तेन ग्रामे स्वपितीत्यत्र न द्वितीया। अत्र च 'अधिशीस्थासां कर्म' इति लिङ्गम् । अन्यथा अधिशेते अधितिष्ठति अध्या. स्ते वा वैकुण्ठं हरिः इत्यत्राप्यनेनैव कर्मत्वसिद्धस्तद्वैयर्थ्य स्पष्टमेवेत्यभिप्रेत्योदाहरति-कुरून् स्वपितीति । देवदत्त इति शेषः । कुरुषु निद्रां करोतीत्यर्थः । देवदत्तात्तु न तृतीया, तिङा अभिहितत्वादिति भावः । कुर्वादिशब्दाः जनपदविशेषेषु स्वभावान्नित्यबहवचनान्ताः। मासमास्ते इति । मासस्याधिकरणसज्ञां बाधित्वा कर्मत्वम् ।
२७ बा०
For Private and Personal Use Only