________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०४
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
-
यङन्तास्त्रियां चाप्स्यात् । यदिति व्यङ्ग्योः सामान्यग्रहणम् । आम्बष्ठया । कारीषगन्ध्या । 'पायञश्चाब्वाच्यः' (वा २५०५)। शार्कराक्ष्या। पौतिमाष्या। (५२६) आवट्याश्च ४।१।७५॥ अस्माच्चाप्स्यात् । 'यज्ञश्च' (सू४७१) इति डीपोऽपवादः । अवटशब्दो गर्गादिः। आवटया। (५३०) तद्धिताः ४१७६ आपञ्चमसमाप्तेरधिकारोऽयम् । (५३१) यूनस्तिः ४।११७७॥ युवन्शब्दात्ति. तयोरिति विग्रहः। नचैवमपि वानरीशब्दे अतिप्रसङ्ग इति वाच्यम् , अर्थवत एव ग्रहणात्। न च नृशब्दात् डीनि वृद्धौ नारीति सिधेनरग्रहणं व्यर्थमिति वाच्यम् , नरत्वजातिवाचिनः नरशब्दात् स्त्रियां जातिलक्षणडीषि नरीति व्यावृत्त्यर्थत्वात् । वस्तुतस्तु 'नृनरयोवृद्धिश्च' इति गणसूत्रं नारब्धव्यमेव । 'तदस्य धर्म्यम्' इत्यनुवृत्तौ 'ऋतोऽज' इति सूत्रेण 'नरस्य चेति वक्तव्यम्' इति वार्तिकेन च नुर्धा नरस्य धम्यत्यर्थे नृशब्दानरशब्दाच्च अञि, ततः 'टिड्ढाणज! इति डीपि नारीति सिद्धेः। 'नित्यादिनित्यम्' इति प्रकृतेराद्युदात्तत्वे डीपः पित्त्वादनुदात्तत्वम् । ङीयपि नित्स्वरेण प्रकृतेरुदात्तत्वमिति स्वरे विशेषाभावात् । नचैवं सति मनुष्यधर्म्यत्वेनव बोधः स्यात् , न तु नरत्वेनेति वाच्यम् , योग्यतया हि तद्धानरत्वजातिविशिष्टैव बुध्यते । अत एव वास्तुनि भवो वास्तव्य इति रूपस्य 'दिगादिभ्यो यत्' इति भवार्थकतया सिद्धत्वात् 'वसेस्तव्य. त्कर्तरि गिच्च' इति वचनं न कर्तव्यमिति भाष्यं सङ्गच्छते । रूढानां यथाकथंचि. दन्वाख्यानमिति कैयट इति शब्देन्दुशेखरे स्थितम् ।। ___ यङश्चाप् । पकारी 'हल्याब्भ्यः ' इत्यत्र ग्रहणार्थः। चकारः 'चितः' इत्यन्तोदा. त्तार्थः । सामान्येति । यरूपस्य उभयत्रापि सत्त्वादिति भावः । ज्यङमुदाहरतिआम्बष्ठथेति । अम्बष्ठस्यापत्यं स्त्रीत्यर्थः । 'वृद्धत्कोसल' इति ज्यङ् । आम्बष्ठयशब्दा. च्चाप् । व्यङमुदाहरति-कारीषगन्ध्येति । करीषं गवादिपशुपुरीषं, तस्येव गन्धो यस्य सः करीषगन्धिः । 'उपमानाच्च' इति गन्धस्य इकारोऽन्तादेशः । करीषगन्धेः गोत्रापत्यं स्त्री इत्यर्थे अण्प्रत्ययः । 'अणिजोरनार्षयोः' इति तस्य ध्यादेशः । षाद्यन इति । षकारात् परो यो यज् तदन्तादपि चाबित्यर्थः । शार्कराक्ष्येति । शर्कराक्षस्यापत्यं स्त्रीत्यर्थः । पौतिमाष्येति । पूतिमाषस्यापत्यं स्त्रीत्यर्थः । 'गर्गादिभ्यो यज्' इत्युभयन्त्र यज । आवट्याच्च । ननु कथमवटशब्दस्यापत्यमित्यर्थे यजन्तत्वमित्यत आह-प्रवटशब्द इति । आवटयेति। अवटस्यापत्यं स्त्रीत्यर्थः। गर्गादियनि यस्येति च' इत्यका. रलोपे आदिवृद्धौ अवट्यशब्दात् चाए । ___ तद्धिताः । वक्ष्यमाणाः प्रत्ययाः तद्धितसंज्ञकाः प्रत्येतव्या इत्यर्थः । अधिकारसूत्रमेतत् । उत्तरावधिमाह-आपञ्चमेति । यूनस्तिः । तद्धिता इत्यनुवृत्तमेकवचनेन विपरि•
For Private and Personal Use Only