________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता ।
४०३
ऊरू यस्याः सा सहितोरूः। महेते इति सही ऊरू यस्याः सा सहोरूः । यद्वा विद्यमानवचनस्य सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोगः । (५२६) संज्ञा. याम् ४।१।७२॥ कद्रुकमण्डल्योः संज्ञायां स्त्रियामू स्यात् । कद्रुः । कमण्डलः । संज्ञायाम् किम् । कद्रुः । कमण्डलुः । अच्छन्दोऽर्थ वचनम् । (५२७) शारवायत्रो डीन् ४।११७३॥ शारवादेरमो योऽकारस्तदन्ताच्च जातिवा. चिनो कीन्स्यात् । शाहरवी। बैदी । 'जातेः' इत्यनुवृत्तेः पुंयोगे डोषेव । नृनरयोवृद्धिश्व' (ग ५४ ) इति गणसूत्रम् । नारी। (५२८) यङश्वाप ४१७४॥ रित्यत्र सहशब्दप्रयोगो व्यर्थ इत्यत आह-सहेते इति । रतिकालिकमर्दनमिति शेषः । विद्यमानवचनत्वेऽपि सहभब्दस्य न वैयर्थ्यमित्याह-यद्वेति । अतिशयेन विद्यमानत्वं विवक्षितमिति न वैयर्थ्यमिति भावः। सज्ञायाम् । कद्रुकमण्डल्वोः इति, ऊणिति चानुवर्तते, स्त्रियामित्यधिकृतम् । तदाह-कद्रुकमण्डल्वोः सन्शायां स्त्रिया. मूङ स्यादिति । अच्छन्दोऽर्थमिति । पूर्वसूत्रे छन्दसीत्युक्तत्वात् लोके सज्ञायामप्राप्तौ अयमारम्भः । करिति नागानां मातुः सज्ञा । एतच्च महाभारतादौ स्पष्टम् ।। कमण्डलूरिति कस्यचिन्मृगस्य सज्ञा। अत एव 'चतुष्पादयो ढञ्' इत्यत्र काम ण्डलेय इत्युदाहरिष्यते । पात्रपर्यायस्तु नोदाहरणम् , तस्य स्त्रीलिङ्गत्वाभावात् ।
शागरवाद्यञो ङीन्। शाङ्गरवादीति लुप्तपञ्चमीकम् । अञ इति षष्ठी। अत इत्यनुवृत्तं पञ्चम्यन्ते अन्वेति । जातेरित्यनुवृत्तमता विशेष्यते । तदन्तविधिः । तदाह-शारिवादेरित्यादिना । शाहरवीति । शृङ्गरोरपत्यं स्त्रीत्यर्थे अण, आदिवृद्धिः, रपरत्वम् , ओर्गुणः 'गोत्रं च चरणैः सह' इति जातित्वात् डीषि प्राप्ते डीन् । स्वरे विशेषः । बैदीति । बिदल्यापत्यं स्त्रीत्यर्थः । 'अनुष्यानन्तये बिदादिभ्योऽ। गोत्र. त्वेन जातित्वात् डीषि प्राप्ते डीन् । अषा अकारस्य विशेषणान्नेह-शूरसेनी । 'जनपदशब्दात्' इत्यपत्ये अन् । 'अतश्च' इति तस्य लुक् । अत्र जातिलक्षणीषेव न तु कीन् । अञो लुप्तत्वेन नकारादकारस्य अशोऽवयवत्वाभावात् । नृनरयोवृद्धि. श्चेति । चकारात् डीन् । नारीति । नृनरशब्दयोरुदाहरणम् । तत्र नृशब्दात् 'ऋन्नेभ्यः इति डीपि प्राप्ते डीन् , ऋकारस्य वृद्धिः, रपरत्वम् । जातिलक्षणीषस्तु नृशब्दान्न प्रसक्तिः, तत्र अत इत्यनुवृत्तः। नरशब्दात्तु डीनि नकारादकारस्य वृद्धिः। ननु पर. मपि 'यस्येति च' इति लोपं बाधित्वा अन्तरङ्गत्वादलोऽन्त्यपरिभाषया रेफादका. रस्य वृद्धिः स्यात् । न च कृतायामपि वृद्धौ ‘यस्येति च' इत्यकारलोपः स्यादिति वाच्यम् , वृद्धिविधिसामर्थ्यादेव तस्य लोपाभावसिधेरिति चेदुच्यते-नृनरयोरिस्पत्र नर, इति रेफान्तस्य लुप्ताकारस्यानुकरणम् । नरः अः नरः, ना च नरश्च नृनरौ,
For Private and Personal Use Only