________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
४०१
-
धात्वोः' (सू ३७२१) इति विभक्त्युदात्तत्त्वप्रतिषेध ऊः फलम् । प्राणिजातेस्तु कृकवाकुः । रज्ज्वादेस्तु रज्जुः, हनुः । (५२२) बान्तात्सायाम् ४।१। ६७॥ स्त्रियामूङ् स्यात् । भद्रबाहूः । संज्ञायाम् किम् । वृत्तबाहुः। (५२३) पङ्गोश्व ४१६८॥ पङ्गः । 'श्वशुरस्योकाराकारलोपश्च' (वा ५०३९)। चादू । पुंयोगलक्षणस्य लीषोऽपवादः । लिङ्गविशिष्टपरिभाषया स्वादयः । श्वश्रूः (५२४) ऊरुत्तरपदादौपम्ये ४ ॥ उपमानवाचिपूर्वपदमूरूत्तरपदं
-
-
'तुम्ब्यलाबूरुभे समे' इति च। ननु उदन्तत्वादनयोरुविधिय॑र्थ इत्यत आहअनयोरिति । कृकवाकुरिति । पक्षिजातिविशेषः । अत्र मनुष्यजातित्वाभावात् पूर्वेणापि मली। ___ बाहन्तात्सायाम् । 'उकुतः' इत्यतः अङित्यनुर्वते, स्त्रियामित्यधिकृतम् , प्रातिपदिकादिति च । तदाह-स्त्रियामूङ स्यादिति । भद्रबाहूरिति । कस्याश्चित्सज्ञा । सन्शायां किमिति । सज्ञायामित्येतत् किमर्थमिति प्रश्नः । वृत्तबाडुरिति । वृत्तौ बाहू यस्या इति विग्रहः । स्त्रियामपि नोङ । पङ्गोश्च । अङिति सूत्रशेषः। भग्नपादत्वं पडत्वं न जातिः, आसीने शयाने च आकृत्या दुर्ग्रहत्वात् , एकस्यां व्यक्तौ विकलपादोऽयं पङ्गुरिति पङ्गुत्वस्योपदेशेऽपि व्यक्त्यन्तरेषु आसनशयनाद्यवस्थेषु तस्य दुर्घहत्वात् , गोत्रचरणानन्तर्भावाच्च । ततश्च 'अहुत:' इत्यप्राप्तौ वचनमिदम् । स्वशुर• स्येति । वृत्त्यादौ पठितमिदम् । चकारात् ऊङनुकृष्यते । श्वशुरस्य स्त्री इत्यर्थे पुंयोगलक्षणे डीषि प्राप्ते तदपवाद उङ, तत्सनियोगेन रेफादकारस्य उकारस्य लोपश्चेत्यर्थः । नच वकारादकारस्य लोपः शयः, 'अन्त्यबाधेऽन्त्यसदेशस्य' इति वचनात् । 'यस्येति च' इति तु नात्र भवति ईकारे तद्धिते च तद्विधानात् । ननु
भूरित्यत्र कथं स्वादयः, 'ड्याष्प्रातिपदिकात्' इत्यधिकृत्य तद्विधेः, अस्य च ड्याबन्तत्वाभावात् , उडन्तस्य च प्रत्ययान्तत्वेन प्रातिपदिकत्वाभावादित्यत आहलिङ्गविशिष्टेति । 'प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति परिभाषयेत्यर्थः । वस्तुतस्तु श्वशुरस्येति वचनममूलकमेव, भाष्ये अदृष्टत्वात् 'याप्प्रातिपदिकात्' इति सूत्रस्थभाष्यविरोधाच्च । तत्र हि 'ड्याप्प्रातिपदिकात्' इत्यत्र ऊङोऽपि ग्रहणं कर्तव्यमित्याक्षिप्य उवर्णान्तादुङ् विधीयते। तत्र सवर्णदीर्घे एकादेशे कृते पूर्वान्तत्वेन प्रातिपदिकत्वलाभादेव सिद्धमित्युक्तम् । यदि हयुक्तरीत्या श्वश्रूशब्दो व्युत्पाद्यते तर्हि रेफादकारस्य लुसत्वेन एकादेशाप्रसक्तेस्तदसङ्गतिः स्पष्टैव । तथाच श्वभू. रित्यव्युत्पन्न प्रातिपदिकमिति शब्देन्दुशेखरे स्पष्टम् । ऊरूत्तर । ऊरुः उत्तरपदं यस्येति बहुव्रीहिः । प्रातिपदिकादित्यनुवर्तते । उत्तर.
२६ बा०
For Private and Personal Use Only