________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४००
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
मनुष्य-इति किम् । तित्तिरिः । (५२१) ऊडुतः ४।०६६॥ उकारान्तादयोप धान्मनुष्यजातिवाचिनः स्त्रियामूङ स्यात् । कुरूः । 'कुरुनादिभ्यो ण्यः (सू ११९० )। तस्य 'स्त्रियामवन्ति--- (सू ११९५) इत्यादिना लुक् । अयोपघात् किम् । अध्वर्युः। 'भप्राणिजातेश्चारज्ज्वादीनामुपसङ्ख्यानम्। (वा २५०२) रज्ज्वा. दिपर्यु दासादुवर्णान्तेभ्य एव । अलाब्वा । कर्कन्ध्वा । अनयोर्दी|न्तत्वेऽपि 'नो. न्मनुष्यजातिवाचिनः स्त्रियां डीस्यादित्यर्थः । स्त्रीप्रत्ययविधिषु अत इत्यनुवृत्तेरि. दन्तात् 'जातेरस्त्रीविषयात्' इत्यप्राप्तौ वचनम् । दाक्षीति । दक्षस्यापत्यं स्त्री इत्यय अत इजि, अल्लोपः, आदिवृद्धिः, ङीष् , 'यस्येति च' इति इकारलोपः । 'गोत्रं च चरणैः सह' इति जातिवाचित्वम् । दक्षः प्रजापतिविशेषः। योपधादपीति । अयं डीषिति शेषः । पुनर्जातिग्रहणेन योपधग्रहणस्य अनुवृत्त्यभावबोधनादिति भावः । औदमेयीति । उदमेयो नाम कश्चित् , तल्यापत्यं स्त्री इत्यथें अत इञ् , 'यस्येति च' इत्यल्लोपः, आदिवृद्धिः, औदमेयिशब्दात् डी, 'यस्येति च' इति इकारलोपः । तित्तिरिरिति । तित्तिरिः पक्षिजातिविशेषः । स्त्रियां ङीष न, अमनुष्यजातिवाचित्वा. दिति भावः। 'स्त्रीपुंसयोरपत्यान्तद्विचतुष्षट्पदोरगाः ।' इत्यमरकोशादयं स्त्रियामपि भवति । द्विपात्त्वात् ।। ___अकुतः । 'अयोपधादिति 'मनुष्यजातेरिति चानुवर्तते, उत इति तद्विशेषणम् , तदन्तविधिः । तदाह-उकारान्तादित्यादिना । कुरूरिति। कुरुक्षेत्रस्य राजा कुरुः, तस्यापत्यं स्त्रीत्यर्थः । 'गोत्रं च चरणैः सह' इति जातित्वम् । कुरुशब्दात् अङि सवर्णदीघः । अङि दा?च्चारणस्य प्रयोजन भाष्ये स्पष्टम् । 'तस्यापत्यम् इत्यणमाशङ्कयाहकुरुनादिभ्यो ण्य इति । अपत्याधिकारस्थमिदं सूत्रम् । अनेन सूत्रेण अणपवादो ण्यप्र. त्यय इत्यर्थः । तर्हि स येतेत्यत आह-तस्येति । अध्वर्युरिति। अध्वयुशाखाध्यायिनीत्यर्थः । चरणत्वात् जातित्वम् । 'पुरा युगेषु नारीणां मौजीबन्धनमिष्यते । अध्या. पनं च वेदानां सावित्रीवचनं तथा । इति यमादिस्मृतिः । अप्राणिजातेश्चेति । वाच. कानामिति शेषः । रज्ज्वादिभिन्नानामप्राणिजातिवाचकानामपि उङ उपसख्यान. मित्यर्थः । नन्वत्र उत इति सम्बध्यते वा, न वा, नाद्यः, अलाबूरिति भाष्योदाहरणविरोधात् अलाबूशब्दस्याऊदन्तत्वात् । न द्वितीयः, अदन्तादपि अप्राणिजातिवाचि. नः उङापत्तेरित्यत आह-रज्ज्वादिपर्युदासादिति । उत इति न सम्बध्यते । अदन्तेषु नातिप्रसङ्गः 'नजिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः' इति न्यायेन रज्ज्वा. -दिसदृशानामुवर्णान्तानामेव ग्रहणादिति भावः । अलाब्वेति । अलाबूशब्दादूडि सवर्णदीर्घ अलाबूशब्दात् उङन्तात् सुबुत्पात्तः । टायां यणादेशे अलब्वा इति रूपम् । एवं कर्कन्धूशब्दादून्तात् टायां कर्कन्ध्वा इति रूपम् । 'कर्कन्धूर्बदरी' इत्यमरः,
For Private and Personal Use Only