________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता ।
३६६
यात् किम् । बलाका । अयोपधात् किम् । क्षत्रिया। 'योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः' (वा २४९५)। हयी । गवयी । मुकयो । 'हलस्तद्वितस्य' (सू ४७२) इति यलोपः । [ 'मनोर्जातावभ्यतो घुझ्च' (सू ११८५)] । मनुषी । 'मत्स्यस्य च्याम्' (वा ४१९८) मत्सी । (५१९) पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च ४१६४॥ पाकाद्युत्तरपदाज्जातिवाचिनः स्त्रीविषयादपि डीस्यात् । मोदनपाकी । शङ्कुकर्णी । शालपर्णी । शङ्खपुष्पी । दासीफली । दर्ममूली । गोवाली । ओषषिविशेष रूढा एते। (५२०) इतो मनुष्यजातेः ।
श६५॥ ीष्स्यात् । दाक्षी । योपधादपि । उदमेयस्यापत्यं स्त्री औदमेयी । विषयग्रहणलभ्यं नियतत्वं प्रवेश्य अनियतस्त्रीलिङ्गादिति किमर्थमित्यर्थः । बलाकेति । पक्षिवगें 'बलाका बिसकण्ठिका' इत्यमरः । बलाकात्वस्य आकृतिव्यङ्ग्यतया जातित्वेऽपि नियतस्त्रीलिङ्गत्वान्न डोषित्यर्थः । यद्यपि बलां कायतीति यौगिकत्वे त्रिलि. गत्वमस्ति, तथापि प्रवृत्तिनिमित्तैक्ये स्त्रीलिङ्गान्यलिङ्गरहितभिन्नादित्यर्थो विवक्षित इति न दोषः, जातिविशेषे नियतस्त्रीलिङ्ग-त्वात् । भाष्ये तु अनियतस्त्रीलिडा. त्वमङ्गीकृत्य अजादित्वाट्टाबिति समाहितम् । क्षत्रियेति । 'लिङ्गानां च न सर्वभाक् इति जातिलक्षणसत्वेऽपिायोपधत्वान्न डीषिति भावः।
योपधप्रतिषेधे हयगवयेति । वार्तिकमिदम् । हयादीनां योपधत्वेऽपि डीष् वाच्य इत्यर्थः । इयीति । अश्वा प्रसिद्धा । गवयोति । गोसदृशश्चतुष्पाज्जातिविशेषः । मुकयोति । चतुष्पाज्जातिविशेषः । हल इति । मनुष्यशब्दात् स्त्रियां डीषि मनुष्य ई इति स्थिते 'हलस्तद्धितस्य' इति यकारस्य लोपे 'यस्येति च' इत्यकारलोपे मनुषीति रूपमित्यर्थः । 'हलस्तद्धितस्य' इति लोपप्रवृत्तये यकारस्य तद्धितावयवत्वं दर्शयितु. माह-मनोर्जाताविति । तद्धिताधिकारे अपत्याधिकारस्थमिदं सूत्रम् । मनुशब्दादपत्ये अभ्यतो प्रत्ययौ स्तः प्रकृतेः षुक्च, प्रकृतिप्रत्ययसमुदायेन जातौ गम्यायामिति तद. र्थः । मत्स्यशब्दात् डीषि यकारस्य तद्धितावयवत्वाभावादप्राप्ते लापे आह-मत्स्यस्य ड्यामिति । 'सूर्यतिष्यः इति सूत्रे वातिकमिदम् । मत्स्यस्यावयवस्य यकारस्य लोपः स्यात् ड्यामेवेतिानियमार्थमिदम् । मत्सीति । डोषि यकारलोपे 'यस्येति च' इति लोप इति भावः । ज्यां किम् । मात्स्योऽवतारः। . ___पाककर्ण । 'जातेरस्त्रीविषयात्' इति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आहस्त्रीविषयादपीति । नियतस्त्रीलिङ्गादपीत्यर्थः । नियतस्त्रीलिङ्गत्वात् पूर्वेणाप्राप्ति
- जातिवाचित्वं दर्शयितुमाह-श्रओषधिविशेष रूढा इति । अवयवव्युत्पत्ति. रहिता इत्यर्थः । इतो मनुष्यजातेः । शेषपूरणेन सूत्रं व्याचष्टे-ङीष् स्यादिति । इदन्ता
For Private and Personal Use Only