________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९%
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
-
शब्दो जातिकार्य लभत इत्यर्थः । औपगवी । कठी। कलापी । बची। ब्राह्मगीत्यत्र तु शारिवादिपाठान्छीना बोबाध्यते । जातेः किम् । मुण्डा। अस्त्रीविष.
असर्वलिङ्गत्वेऽपि न सकृदाख्यातनिर्ग्राह्यत्वमिति भावः। अनेन द्वितीयलक्षणेन जनननिमित्तकब्राह्मणत्वादिजातिसङ्ग्रहः ।।
नन्वेवमपि औपगवी कठीत्याद्यसङ्ग्रहः, औपगवस्वादेरनुगतसंस्थानव्यायत्वा. भावात् , सर्वलिङ्गत्वाच्चेत्यत आह-गोत्रं च चरणः सहेति । जातिरित्यनुषज्यते। गोत्रशब्देन अपत्यं विवक्षितम् , नतु पौत्रप्रभृतीति पारिभाषिकम् , व्याख्यानात् । अत एवानन्तरापत्यप्रत्ययान्ते अवन्तीत्यत्र जातिप्रयुक्तो डीषिति 'अनुपसर्जनात इति सूत्रस्थभाष्यं सङ्गच्छते । शब्देन्दुशेखरे तु पारिभाषिकमेव गोत्रमिह विवक्षित. मिति प्रपञ्चितम् । चरणशब्दस्तु शाखाध्येतरि प्रसिद्धः । चरणैः सह गोत्रं जातिरिति लभ्यते । गोनं चरणाश्च जातिरिति यावत् । यद्यपि अनुगताकारप्रत्ययवेद्या जननवि. शेषप्रयुक्ता चेति द्विविधैव जातिलॊके प्रसिद्धा। तत्र गोत्रचरणा नान्तर्भवन्ति । तथापि 'अतस्मिन् तच्छब्दस्तद्वाचिषु शब्देषु तत्कार्यार्थ' इत्यभिप्रेत्य व्याचष्टेअपत्यप्रत्ययान्त इत्यादिना । गोत्रमुदाहरति-औपगवीति । उपगोरपत्यं स्त्री इत्यर्थे 'तस्यापत्यम्' इत्यणि 'टिड्ढाणज्' इति डीपं बाधित्वा परत्वादनेन ङीष् । स्वरे भेदः । चरणमुदाहरति - कठोति । कठेन प्रोक्तमधीयानेत्यर्थः । कलापीति । वैशम्पा. यनान्तेवासित्वनिबन्धनो णिनिः । 'कठचरकाल्लुक्' इति तस्य लुक् । ततः 'तदधीते' इत्यणः 'प्रोक्ताल्लुक्' इति लुक् , ततो ङीष् । चरणविषये उदाहरणान्तरमाहबचीति । बहवः ऋचः अध्येयाः यस्या इति विग्रहः । 'ऋक्पूरब्धः पथामानक्षे' अन चबचावध्येतयेव' इत्यकारः समासान्तः, ततो डीए। 'पुरा कल्पे तु नारीणां मौजी. बन्धनमिष्यते । अध्यापनं च वेदानां सावित्रीवचनं तथा ।। इति यमादिस्मृतिः। ननु 'लिड़ानां च न सर्वभाक' इति 'गोत्रंच चरणः सह' इति च जातिलक्षणे ब्राह्म. णीति परित्यज्य वृषली औपगवी इत्येवं कुत उदाहृतमित्यत आह-ब्राह्मणीत्यत्रेति । ब्रह्मणः अपत्यमित्यर्थे 'तस्यापत्यम्' इत्यणि ब्राह्मोऽजातो' इति टिलोपाभावे आदिवृद्धौ ब्राह्मणशब्दः । स्त्रियां तु जातिलक्षणं डीप बाधित्वा'शारिवायत्रो जीन्' इति डीन् , शारिवादिगणे तत्पाठस्य निरवकाशत्वादिति भावः।
तदेवं जातिस्वरूपमुक्त्वा डीविधौ तद्ग्रहणस्य प्रयोजनं पृच्छति -जातेः किमिति । मुण्डेति । मुण्डत्वं नाम विलुप्तसर्वकेशत्वम् । तत्तु नाकृतिव्यङ्ग्यम् . केशद. मायामपि तदाकृतेः सत्त्वात्। नापि 'लिङ्गानां च इति लक्षणलक्षितम् , सर्वलिङ्गस्वात् । नापि गोत्रचरणान्तर्भूतम् । अतो न जातिरिति भावः । अनीविषयात् किमिति।
For Private and Personal Use Only