________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३६७
अनुगतसंस्थानव्यङ्गयेत्यर्थः । तटी।
-लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्या'असर्वलिङ्गत्वे सत्य कस्या व्यक्ती कथनाठ्यक्त्यन्तरे कथनं विनापि सुग्रहा जातिः' इति लक्षणान्तरम् । वृषली । सत्यन्तम् किम् । शुक्ला । सकृत्-इत्यादि किम् । देवदत्ता। -'गोत्रं च चरणैः सह ।। अपत्यप्रत्ययान्तः शाखाध्येतृवाची च
सर्जनत्वात् 'टिड्ढाणम्' इति डीब्न । फलितमाह-अनुगतेति । सर्वासु घटादितत्त. द्वयक्तिषु एकरूपतत्तदाकारव्यङ्गायति यावत् । गृह्यत इति कर्मणि ल्युट् , आकृत्या ग्रहणा आकृतिग्रहणेति तु न व्याख्येयम् , 'टिड्ढाणञ्' इति डीप्प्रसङ्गात् । तटीति । 'तटं त्रिषु' इत्यमरः। जलसमीपप्रदेशः आकृतिविशेषविशिष्टस्तटः, अतस्तटत्वमाकृ. तिव्यङ्गयत्वाज्जातिः, अतस्तटशब्दस्य जातिवाचित्वादनियतस्त्रीलिङ्गत्वादयोपधत्वाच लीषिति भावः । युवत्वादिकमप्याकृतिव्यङ्गयत्वात् जातिरेव । अनेन प्रथमलक्षणेन अनुगताकारप्रत्ययसिद्धा तटत्वादिजातिरुक्ता। ___ नन्वेवं सति वृषलत्वादीनां जातित्वं न स्यात् , तदवयवसन्निवेशस्य ब्राह्मणादिसाधारणत्वेन वृषलत्वादीनां तद्वयङ्गयत्वाभावादित्याशङ्कयाह-लिङ्गानां च न सर्वमाक् । सकृदाख्यातनिह्येति । अन्या जातिरिति शेषः । लिङ्गानामिति कर्मणि षष्ठी । सर्वाणि लियानि न भजते इत्यर्थः। असमर्थसमास आर्षः । सदित्यतः पूर्वम् एकस्यां ज्यकाविति शेषः । आख्यातेति भावे क्तः, उपदेश इत्यर्थः । निर्मात्यस्य व्यक्त्य. न्तरे उपदेशाविनापिसुगमेत्यर्थः, निरित्युपसर्गवशात् । निर्णाझेत्यनन्तरमन्या जाति. रिति शेषः । फलितमाह-असर्वेति । एकस्यामिति । एकस्यां व्यक्तौ वृषल इत्युपदेशात् व्यक्त्यन्तरे तदुपदेशं विनापि सुगमेति यावत् । लक्षणान्तरमिति । जात्यन्तर. मित्यर्थः । अन्यथा उक्ततटत्वादिजातेरेव 'आकृतिग्रहणा जातिः' इत्युक्तलक्षणादन्यदिदं लक्षणमिति स्यात् , नहीदं युज्यते, तटस्य सर्वलिङ्गत्वात् । वृषलीति । वृषलत्वं ह्यसर्वलिङ्गं नपुंसकत्वाभावात् , एकस्यां व्यक्तौ वृषलत्वे उपदिष्टे सति तदपत्य. सहोदरादिषु तदुपदेशं विना तस्य सुग्रहत्वात् सकृदाख्यातनिर्याचं चेति भावः । ब्राह्मणत्वं तु पुत्रपौत्रादौ यद्यपि न सुगमम् , ब्राह्मणात् क्षत्रियायामुत्पन्नस्य ब्राह्मणत्वाभावात् । तथापि पित्रादौ सुगममेव । एवं क्षत्रियत्वं वैश्यत्वं च तत्पित्रादा. वेव सुग्रहम् । सत्यन्तं किमिति । असर्वलिङ्गत्वे सतीति किमर्थमित्यर्थः । शुक्लेति । बलाकेति शेषः । 'गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति ।' इति कोशात् विशे. प्यनिघ्नतया त्रिलिङ्गत्वादसर्वलिङ्गत्वाभावात् शुक्लत्वं न जातिः। अवयवसंस्था. नव्यज्यत्वाभावान्न पूर्वलक्षणमपि । देवदत्तेति । संज्ञात्वेन नपुंसकलिङ्गहोनतया
For Private and Personal Use Only