________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६६
सिद्धान्तकौमुदी
[ स्त्रीप्रत्यय
ति भाषायाम् ४|१| ६२ ॥ इतिशब्दः प्रकारे भाषायाम् इत्यस्यानन्तरं द्रष्टव्यः । तेन छन्दस्यपि कचित् । सखी । अशिश्वी । ' आ धेनवो धुनयन्तामशिश्वीः ।" (५१८) जातेरस्त्रीविषयादयोपधात् ४|१|६३ || जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष् स्यात् । 'आकृतिग्रहणा जातिः
यत्वाद्वेदवाक्यमुदाहृतम् । लोके तु वाहयतेः क्विपि, वाहशब्दात् ङीषि, दित्यौहीति रूपमस्ति । वैदिकप्रक्रियायामुपन्यसनीयमप्येतत् सूत्रमेतदर्थमिहोपन्यस्तम् ।
1
सख्यशिश्वी । सखिशब्दात् अशिशुशब्दाच्च स्त्रियां ङीषु निपात्यते भाषायाम् । लौकिक प्रयोगो भाषा । तर्हि वेदे नैव स्यादित्यत आह- इति शब्द इति । प्रकारे इत्यनन्तरं । वर्तते इति शेषः । प्रकारः सजातीयता । भाषायामित्यस्येति । सच इति शब्दः भाषायामित्यस्यानन्तरं सन्निवेश्यते इत्यर्थः । ततश्च भाषायां वेदे चेति फलितम् । नन्वेवं सति भाषायामिति व्यर्थमित्यत आह-तेनेति । भाषाग्रहणेन भाषायां सर्वत्र भवति, घेदे तु क्वचिदिति लभ्यत इत्यर्थः । सखीति । सखिशब्दात्
षि 'यस्येति च' इति खकारादिकारस्य लोपः । भाषायां किम् । 'सखा सप्तपदा भव' । श्रशिरवीति । न विद्यते शिशुर्यस्या इति विग्रहः । अशिशुशब्दात् ङीषि उकारस्य यण् । 'अशिश्वी शिशुना विना' इत्यमरः । छन्दस्यपि कचिदित्यस्योदाहरणमाहधेनवो धुनयन्तामशिरवीरिति । अशिश्वीर ब्दात् जसि 'दीर्घाज्जसि च' इति पूर्वसवदीर्घनिषेधाभावश्छान्दसः !
जातेरस्त्री | अर्थे कार्यासम्भवाच्छन्दे कार्ये विज्ञायत इत्याह- जातिवाचीति । न च स्त्रियाँ नियतमिति । स्त्री विषयः नियमेन वाच्या यस्याः इति बहुव्रीहिणा स्त्रीविष यशब्दो नियतस्त्रीलिङ्गपरः । तथाच अस्त्रीविषयादित्यनेन अनियतस्त्रीलिङ्गादिति विवक्षितम्, नैयत्यलाभायैव विषयग्रहणम् । अन्यथा अस्त्रिया इत्येवावक्ष्यदिति भावः । ननु यदि 'नित्यमेकमनेकानुगतं सामान्यम्' इति तार्किकोक्ता जातिः, तर्हि शुक्लादिगुणस्य नित्यत्वैकत्वपक्षे शुक्लेस्यादावतिव्याप्तिः, औपगवी कठी इत्यादावव्याप्तिश्च | 'सवर्णेभ्यः सवर्णासु जयन्ते हि सजातयः । इत्यादिस्मृत्या जननेन यत् प्राप्यते ब्राह्मणत्वादि सा जातिश्चेद्यवत्वादावव्याप्तिः । तथा च युवतितरेत्यत्र 'जातेश्व' इति पुंवत्त्वनिषेधो न स्यात् इति चेत्, न-आकृतिग्रहणा जाति, लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्या, गोत्रं च चरणैः सह ॥” इति भाष्योक्तत्रिवि - धजातेर्विवक्षितत्वात् इत्यभिप्रेत्य भाष्योक्तवैविध्यं प्रपञ्चयति-आकृतिग्रहणा जातिरिति । प्रथमेति शेषः । आकृतिः अवयवसन्निवेशविशेषः । गृह्यते अनेनेति ग्रहणं व्यअकम करणे ल्युट्, सामान्ये नपुंसकम्, आकृतिः ग्रहणं यस्या इति विग्रहः । उप
"
For Private and Personal Use Only