________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३६५
नखमुखात्संज्ञायाम् ४।१५८॥ डीन स्यात् । शूर्पणखा । गौरमुखा । संज्ञा. याम् किम् । ताम्रमुखी कन्या। (५१५) दिक्पूर्वपदान्डीप ४११६०॥ दि. क्पूर्वपदात्स्वानान्तात्प्रातिपदिकात्परस्य डीषा कोबादेशः स्यात् । प्राङ्मुखी । आधु. दात्तं पदम् । (५१६) वाहः ४१६१॥ वाहन्तात्प्रातिपदिकान्छीष्स्यात् । कोषे. चानुवर्तते न छोप् । 'दित्यवाट् च मे दित्यौही च मे'। (५१७) सख्यशिश्वी.
निषेधः । 'नासिकोदर' इति डीविकल्पोऽप्यनेन बाध्यत इत्युक्तं स्मारयितुमुदाह. रति । विद्यमाननासिकेति । विद्यमाना नासिका यस्या इति बहब्रीहिः । नखमुखात् सन्शायाम् । नखमुखादिति समाहारद्वन्द्वः। शेषपूरणेन सूत्रं व्याचष्टे-ङोष नेति । 'स्वाङ्गाच्च' इति प्राप्तस्य निषेधोऽयम् । शूर्पणखेति । राक्षसीविशेषस्य नाम । शुर्पाणीव कररुहाः यस्या इत्यस्वपदविग्रहः, सज्ञात्वेन नित्यसमासत्वात् । 'पूर्वपदात् सज्ञायाम्' इति णत्वम् । केवलयौगिकत्वे तु ङीष् भवत्येव । णत्वं तु न । गौरमुखेति । कस्याश्चिन्नाम । श्वेतं मुखं यस्या इत्यस्वपदविग्रहः । ताम्रमुखोति । यौगि. कोऽयम् । तानं मुखं यस्या इति विग्रहः ।
दिक्पूर्वपदान्डीप् । दिक् पूर्वपदं यस्येति विग्रहः । स्वाङ्गादित्यनुवर्तते । प्रातिपदिकादिति च । 'भन्यतो डीप' इत्यतो डीषित्यनुवृत्तं षष्ठया विपरिणम्यते । तदाहदिक्पूर्वेत्यादिना । प्राङमुखीति । प्राक् मुखं यस्या इति विग्रहः । डोषो डीविधेः फलमाह-पायुदात्तं पदमिति। डीपः पित्त्वादनुदात्तत्वे बहुव्रीहिप्रकृतिस्वरेणाद्युदात्त. त्वम् । डीषि तु प्रत्ययस्वरेणान्तोदात्तत्वं स्यादित्यर्थः । नच स्वतन्त्रो डीबेव विधीयतामिति वाच्यम् , तथा सति प्राग्गुल्फेत्यादावपि 'असंयोगोपधात्' इति निषेधं बाधित्वा डीप्प्रसङ्गात् । डीपो ङीबादेशविधौ तु 'स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' इति विहितडीषो डीविधानान्न दोषः। 'असंयोगोपधात्' इत्यस्यानुवृत्यङ्गीकारे तु प्रतिपत्तिगौरवमिति भावः । वाहः । वाह इति पञ्चम्यन्तं प्रातिपदिकादित्यनुवृत्तस्य विशेषणम् , तदन्तविधिः। तदाह-वाहन्तादिति । ङीषेवानुवर्तत. इति । 'अन्यतो डोष' इत्यत इति शेषः । न ङोबिति । 'दिक्पूर्वपदात्' इति पूर्वसूत्रे सन्निहि. तमपि की ग्रहणमिहानानुवर्तते, अस्वरितत्वादित्यर्थः । स्वरे विशेषः । दित्यौहीति । गवां तावत् षण्मासात्मकमेकैकं वयः। 'गर्भाश्च मे वत्साश्च मे इत्यनुवाके अनु. क्रान्तानि वयांसि । तत्र तृतीयं वयो दित्यशब्देनोच्यते इति यजुवेंदभाष्ये भवस्वा. मिधूर्तस्वाम्यादिकृतकल्पभाष्येषु च रूपष्टम् । दित्यं वहतीति विग्रहे 'च्छन्दसि सहः' 'वहश्च' इति ण्विः, उपधावृद्धिः, उपपदसमासः। दित्यवाह शब्दात् डीए, 'वाह अ 'एत्येधत्यूठसु' इति वृद्धिः, दित्यौहीति रूपम् । ण्विप्रत्ययस्य छन्दोमात्रविष.
For Private and Personal Use Only