________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
३१४ सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
aaaaaaa च्चयार्थेन चकारेण सङ्ग्राह्यमिति केचित् । 'भाष्यायनुक्तस्वादप्रमाणम्' इति प्रामा. णिकाः । अत्र वार्तिकानि । 'पुच्छाच्च' (वा २४८९) । सुपुच्छी-सुपुच्छा । 'कर. रमणिविषशरेभ्यो नित्यम्' (वा २४९० )। कबरं चित्रं पुच्छं यस्याः सा कबरपुच्छी मयूरीत्यादि । 'उपमानात्पक्षाच्च पुच्छाच्च' (वा २४९१)। नित्यमित्येव । उलूकपक्षी शाला । उलूकपुच्छी सेना । (५१२) न फोडादिषहचः ४॥५६॥ क्रोडादेहचश्व स्वाजान्न छोए । कल्याणक्रोडा । अश्वानामुरः क्रोडा । आकृति गणोऽयम् । सुजघना । (५१३) सहनश्विद्यमानपूर्वाच्च ४१५७॥ सहे. त्यादित्रिकपूर्वान डोष् । सकेशा । अकेशा । विद्यमाननासिका । (११४) न्थस्य मूलं दर्शयति- एतच्चेति । प्रामाणिका इति । एवं च तन्वङ्गी, सुगात्री, कलकण्ठी इत्यपभ्रंशा एवेति भावः । पुच्छाच्चेति । संयोगोपधत्वेऽपि पुच्छशब्दान्तात् डीवेति वक्तव्यमित्यर्थः । कबरमणीति । कबरादिभ्यः परो यः पुच्छशब्दः तदन्तात् नित्यं डी. पिति वक्तव्यमित्यर्थः । पुच्छाच्चेत्युक्तविकल्पापवादः । कवरमित्यस्य व्याख्यानं चित्रमिति। इत्यादीति। मणिपुच्छी। वृश्चिकी विषपुच्छी। शरपुच्छी पक्षिजातिविशेषः। उपमानादिति। उपमानात् परौ यो पक्षपुच्छशब्दौ तदन्तादपि डीषित्यर्थः। नित्यमि. त्येवेति । नित्यमित्यनुवर्तत एवेत्यर्थः। विकल्पापवादः । उलूकपक्षी शालेति । उलूकः पक्षविशेषः, उलूकपक्षाविव पक्षौ पार्वे यस्या इति विग्रहः । 'सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्या उत्तरपदलोपश्च' इति समासः । संयोगोपधत्वादप्राप्ते विधिः । उलूकपुच्छी सेनेति । उलूकपुच्छमिव पुच्छं पश्चिमान्तः यस्या इति विग्रहः । पूर्ववदेव बहुव्रीहिः । 'पुच्छाच्च' इति विकल्पस्यापवादः । ___ न क्रोडादिबह्वचः । क्रोडा आदिर्यस्येति, बहवः अचः यस्येति च विग्रहः । क्रोडा. दिश्च बह्वच् च इति समाहारद्वन्द्वः। क्रोडादेरिति । क्रोडादिर्गणः, बह्वच् च यत् स्वाङ्ग तदन्तात् ङीष नेत्यर्थः। कल्याणक्रोडेति । कल्याणी क्रोडा यस्या इति विग्रहः । 'स्त्रियाः पुंवत्' इति कल्याणशब्दस्य पुंवत्त्वम् । अश्वानामिति । हरदत्तादिमते क्रोडा. शब्दो नित्यस्त्रीलिङ्गः। उपसर्जनहस्वत्वे अदन्ततया 'स्वाङ्गाच्चोपसर्जनात्' इति प्राप्तो ङीष् निषिध्यते । अमरस्तु 'न ना क्रोड भुजान्तरम्' इति स्त्रीत्वं नपुंसकत्वं चाह । क्वचित् कोशे पुंस्त्वमपि दृश्यते । क्रोडादिगणे क्रोडेति प्रातिपदिकं पठ्यते । एवं च लिङ्गात्रयेऽपि उदाहरणं निर्बाधम् । आकृतिगणोऽयमिति । क्रोडादिरिति शेषः । सुजघनेति । बह्वच उदाहरणम् । सुशोभनं जघनं यस्या इति विग्रहः । सहनञ् । त्रिक. पूर्वादिति । स्वाङ्गादिति शेषः । सकेशेति । सह केशा यस्या इति बहुव्रीहिः । सहशब्दो विद्यमामवचनः । 'वोपसर्जनस्यः इति सभावविकल्पः। 'स्वाङ्गाच्च' इति प्राप्तस्य
For Private and Personal Use Only